Saturday, January 26, 2019

Kartikeya Stotr कार्तिकेय स्तोत्रम्


         कार्तिकेय स्तोत्रम्  

स्कंद उवाच –
योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।
स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥

गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥

शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥

शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥

अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥५॥

महामंत्रमयानीति मम नामानुकीर्तनात्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥

इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं
श्रीमत्कार्तिकेयस्तोत्रं सम्पूर्णम् ॥७॥

संग्रह कर्ता-
केशव शरण लुईटेल 
मिति- २०७५/१२/१० गते रविवार 

Nila Saraswati नील सरस्वती स्तोत्रम्


।।नील सरस्वती स्तोत्रम्।।






ॐ घोररूपे महारावे सर्वशत्रुभयंकरि।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम्।।१।।

सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।
जाड्यपापहरे देवि त्राहि मां शरणागतम्।।२।।

जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम्।।३।।

सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम्।।४।।

जडानां जडतां हन्ति भक्तानां भक्तवत्सला।
मूढ़तां हर मे देवि त्राहि मां शरणागतम्।।५।।

वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नम:।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम्।।६।।

बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे।
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम्।।७।।

इन्द्रादिविलसद्वन्दवन्दिते करुणामयि।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्।।८।।

अष्टभ्यां च चतुर्दश्यां नवम्यां य: पठेन्नर:।
षण्मासै: सिद्धिमाप्नोति नात्र कार्या विचारणा।९।।

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम।१०।।

गणितं वित्तशास्त्रादी ज्ञानं विज्ञानऽमेव च ।
आर्वाचिनं नवज्ञानं भौतिकं शास्त्रऽध्यापनम्।११

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वित:।
तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते।।१२।।

पीडायां वापि संग्रामे जाड्ये दाने तथा भये।
य इदं पठति स्तोत्रं शुभं तस्य न संशय:।।१३।।

शतोष्टत्तर पाठं च यदा पूर्णं भविष्यति ।
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत।१४।


।।इति नीलसरस्वतीस्तोत्रं सम्पूर्णम्।।