Saturday, July 22, 2017

Kaushikgotra Pooja Paddhati कौशिक गोत्र को पूजा पद्धति




कौशिक ऋषि बाट उत्पन्न कौशिक गोत्र को पूजा पद्धति


कौशिक ऋषि {विश्वामित्र }


कौशिक ॠषि-
विश्वामित्र महाप्राज्ञ गोत्र कौशिकsमुद्भव: ।
मम वंशस्यरक्षार्थं प्रसन्नो भव: सर्वदा ।।
ऋद्धि सिद्धी -
पञ्चधा चित्तवृत्तिश्च बुद्धिरुपेणsकर्षितौ ।
तौ मातरौ प्रणम्योsहम् ॠद्धि सिद्धी प्रदाइनी ।।
रुपाल मष्ट-
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा सन्तुष्टो सर्वदा प्रभो ।।
खप्पर मष्ट-
खप्पर्मष्ट: कुल श्रेष्ठ: मम पुज्याश्च सर्वदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत ।।
कास्यपाल-
कास्यपालं महाभागं महाविघ्न विनाशकम् ।
त्वयर्चयामि पुष्पाणि प्रसन्नो भव: सर्वदा ।।
सुनझाँक्री-
सुनझाँकृति नामोsस्ति यो वै वंशस्य सद्गुरु ।
तस्य पादारविन्देषु भुयो भुयो नमाम्यहम् ।।

लुईटेल वंशको पूजा पद्धति

लुईटेलवंशीया: सर्वे रुमालमाष्टकादय: ।
आवाहनं प्रकुर्वेsहं आयान्तु कुलदेवता: ।। १
खप्परेति कुलश्रेष्ठ माष्टेति कुलमातुल: ।
युष्माकं पूजनं कुर्मो गन्धपुष्पादिभी: सह: ।। २
क्षेत्रपाल ! भागिनेय कुलस्य प्रतिपालक ।
त्वयर्चयामि पुष्पाणि कृपया मां समुद्धर । ३
इदं पाद्यमिदमर्घ्यमिदमाचमनीयकम् ।
स्वीकुरुध्वं वंशदीपा: प्रसन्ना सन्तु सर्वदा । ४
पञ्चामृतं शुद्धजलं पवित्रं कौशिकी पय: ।
स्नानार्थं कल्पितं सर्वे गृह्यतां कुलपालका: । ५
धूपं दीपश्च नैवेद्यमर्पये प्रीतिपूर्वकम् ।।
चन्दनं शुभदं वस्त्रं स्वीकृत्य माष्टकादय: । ६
प्रसन्ना वरदा सन्तु पूजाकाले कुलोद्भवा: ।
पूज्यपूजक भावं हि विभाव्य प्रतिरक्षक: । ७
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा आगच्छन्तु महाशया: । ८
अस्माकं पूर्वजान् स्मृत्वा नमामि न तशीर्षक: ।
यथालब्धोपचारेण अर्चयामि मुहुर्मुहु: ।। ९
दासोsहं कुलदेवस्य भक्तिहीनोsमि मुढधी: ।
तस्मात्त्वच्छरणं प्राप्य निर्भयं विचराम्यsहम् । १०
खप्पर्माष्टाश्चाधिवारा मम पुज्याश्च नित्यदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत । ११
कौशिकं गोत्रवान् सर्वान् स्मारं स्मारं कृताञ्जलि:
सास्टाङ्गमर्पयेत् भक्त्या क्षमां सम्प्रार्थये प्रभो १२
फलश्रुति:
इत्येवंमुत्तमै: पद्यै: पूजां करोति श्रद्धया ।
माष्टकादि प्रसादेन सर्वमाप्नोति पूजक: । १३ त्याज्य
न दद्यादामिषंचान्नं न कुर्याद् पशुहिंसया: ।
फल पुष्प प्रसादेन प्रसन्नो केशवं सदा ।। १४

लेखक- केशव लुईटेल 




२०७४-०१-०४ गते मेरो आफ्नै जन्मोत्सवको उपलक्ष्यमा 
स्वयम्को रचना 

ज्ञातव्य -लुईटेल बन्धु वंशावली २०७३ मा पृष्ठ संख्या १५२१ र १५२२ मा उपर्युक्त श्लोक पूजा पद्धति अन्तर्गत प्रयोग भएको छ  |

No comments:

Post a Comment