Friday, November 3, 2017

Shri Krishna Stuti श्री कृष्ण स्तुति


आदिगुरु शंकराचार्य 

॥ ॐ नमो भगवते वासुदेवाय॥
  राधाकृष्णाभ्यां नमः॥

श्री कृष्ण स्तुति

कस्तुरी तिलकम ललाटपटले, वक्षस्थले कौस्तुभम।
नासाग्रे वरमौक्तिकम करतले, वेणु करे कंकणम।
सर्वांगे हरिचन्दनम सुललितम, कंठे च मुक्तावलि।
गोपस्त्री परिवेश्तिथो विजयते, गोपाल चूडामणी॥

गोविंद दामोदर स्तोत्र

अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा।
कृष्णा तदाक्रोशदनन्यनाथा गोविंद दामोदर माधवेति॥

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे।
त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति॥

विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्ति:।
दध्यादिकम् मोहवसादवोचद् गोविंद दामोदर माधवेति॥

श्रीकृष्णाष्टकम् 
(श्री शंकराचार्यकृतम्)

भजे व्रजैकमण्डनं समस्तपापखण्डनं 
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् । 
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं 
अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १ ॥

मनोजगर्वमोचनं विशाललोललोचनं 
विधूतगोपशोचनं नमामि पद्मलोचनम् । 
करारविन्दभूधरं स्मितावलोकसुन्दरं 
महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ २ ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं 
व्रजाङ्गनैकवल्लभं नमामि कृष्ण दुर्लभम् । 
यशोदया समोदया सगोपया सनन्दया 
युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥

सदैव पादपङ्कजं मदीयमानसे निजं 
दधानमुत्तमालकं नमामि नन्दबालकम् 
समस्तदोषशोषणं समस्तलोकपोषणं 
समस्तगोपमानसं नमामि नन्दलालसम् ॥ ४ ॥

भुवोभरावतारकं भवाब्धिकर्णधारकं 
यशोमतीकिशोरकं नमामि चित्तचोरकम् । 
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं 
दिने दिने नवं नवं नमामि नन्दसंभवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं 
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् । 
नवीनगोपनागरं नवीनकेलिलंपटं 
नमामि मेघसुन्दरं तटित्प्रभालसत्पटम् ॥ ६ ॥

समस्तगोपनन्दनं हृदंबुजैकमोदनं 
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् । 
निकामकामदायकं दृगन्तचारुसायकं 
रसालवेणुगायकं नमामि कुञ्जनायकम् ॥ ७ ॥

विदग्धगोपिकामनोमनोज्ञतल्पशायि नं 
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् । 
यदा तदा यथा तथा तथैव कृष्णसत्कथा 
मया सदैव गीयतां तथा कृपा विधीयताम् ॥ ८ ॥

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् । 
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान् ॥ ९ ॥ 


संग्रह- केशव लुईटेल 
मिति-२०७४-०७-१६ गते विहिवार 

No comments:

Post a Comment