Tuesday, August 21, 2012

Nawagraha Stotram नवग्रह स्तोत्रम


अथ नवग्रह स्तोत्र II 
श्री गणेशाय नमः II 
जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I 
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II 
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I 
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II 
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I 
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II 
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I 
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II 
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II 
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I 
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II 
नीलांजन समाभासं रविपुत्रं यमाग्रजम् I 
छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II 
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II 
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I 
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II 
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I 
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II 
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I 
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II 
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I 
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II 
II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

No comments:

Post a Comment