Thursday, March 14, 2019

॥ श्रीमद्भागवत महापुराण अष्टमस्कन्ध ।।

    
    
    
    ।। ॐ नमो भगवते वासुदेवाय ।। 
    श्रीमद्भागवत महापुराण 
    अष्टमस्कन्धः 
    
    ॥ प्रथमोऽध्यायः ।।
    राजोवाच
    स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः । 
    यत्र विश्वसृजां सर्गो मनूनन्यान् वदस्व नः ॥ १॥
    
    यत्र यत्र हरेर्जन्म कर्माणि च महीयसः ।
    गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ २॥
    
    यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः ।
    कृतवान् कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ ३॥
    
    ऋषिरुवाच
    मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः ।
    आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ ४॥
    
    आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः ।
    धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ ५॥
    
    कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।
    आख्यास्ये भगवान् यज्ञो यच्चकार कुरूद्वह ॥ ६॥
    
    विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।
    विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७॥
    
    सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
    तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८॥
    
    मनुरुवाच
    येन चेतयते विश्वं विश्वं चेतयते न यम् ।
    यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ॥ ९॥
    
    आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् ।
    तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १०॥
    
    यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति ।
    तं भूतनिलयं देवं सुपर्णमुपधावत ॥ ११॥
    
    न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः ।
    विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥ १२॥
    
    स विश्वकायः पुरुहूत ईशः 
    सत्यः स्वयंज्योतिरजः पुराणः ।
    धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या 
    तां विद्ययोदस्य निरीह आस्ते ॥ १३॥
    
    अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे ।
    ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥ १४॥
    
    ईहते भगवानीशो न हि तत्र विषज्जते ।
    आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५॥
    
    तमीहमानं निरहङ्कृतं बुधं 
    निराशिषं पूर्णमनन्यचोदितम् ।
    नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं 
    प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६॥
    
    श्रीशुक उवाच
    इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
    दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७॥
    
    तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।
    यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् ॥ १८॥
    
    स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् ।
    द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥ १९॥
    
    तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः ।
    ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ २०॥
    
    ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् ।
    तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥ २१॥
    
    अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।
    अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ २२॥
    
    तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।
    पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३॥
    
    वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
    सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४॥
    
    धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
    सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ २५॥
    
    सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् ।
    भूतद्रुहो भूतगणांस्त्ववधीत्सत्यजित्सखः ॥ २६॥
    
    चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । 
    पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः ॥ २७॥
    
    सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।
    ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥ २८॥
    
    देवा वैधृतयो नाम विधृतेस्तनया नृप ।
    नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ २९॥
    
    तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
    हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३०॥
    
    राजोवाच
    बादरायण एतत्ते श्रोतुमिच्छामहे वयम् ।
    हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१॥
    
    तत्कथा सुमहत्पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
    यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ ३२॥
    
    सूत उवाच
    परीक्षितैवं स तु बादरायणिः 
    प्रायोपविष्टेन कथासु चोदितः ।
    उवाच विप्राः प्रतिनन्द्य पार्थिवं 
    मुदा मुनीनां सदसि स्म शृण्वताम् ॥ ३३॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
    अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ १॥
    
    
    ॥ द्वितीयोऽध्यायः - २ ॥
    श्रीशुक उवाच
    आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः ।
    क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १॥
    
    तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् ।
    दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २॥
    
    अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।
    नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३॥
    
    स चावनिज्यमानाङ्घ्रिः समन्तात्पयऊर्मिभिः ।
    करोति श्यामलां भूमिं हरिण्मरकताश्मभिः ॥ ४॥
    
    सिद्धचारणगन्धर्वविद्याधरमहोरगैः ।
    किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ ५॥
    
    यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
    अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ ६॥
    
    नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः ।
    चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः ॥ ७॥
    
    सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः ।
    देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः ॥ ८॥
    
    तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
    उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९॥
    
    सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमैः ।
    मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १०॥
    
    चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।
    क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः ॥ ११॥
    
    मधूकैः शालतालैश्च तमालैरसनार्जुनैः ।
    अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ १२॥
    
    पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।
    द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः ॥ १३॥
    
    बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः ।
    तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४॥
    
    कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् ।
    मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५॥
    
    हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
    जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६॥
    
    मत्स्यकच्छपसञ्चारचलत्पद्मरजःपयः ।
    कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७॥
    
    कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः ।
    कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ १८॥
    
    मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।
    शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ १९॥
    
    तत्रैकदा तद्गिरिकाननाश्रयः 
    करेणुभिर्वारणयूथपश्चरन् ।
    सकण्टकान् कीचकवेणुवेत्रव-
    द्विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २०॥
    
    यद्गन्धमात्राद्धरयो गजेन्द्रा 
    व्याघ्रादयो व्यालमृगाः सखड्गाः ।
    महोरगाश्चापि भयाद्द्रवन्ति 
    सगौरकृष्णाः शरभाश्चमर्यः ॥ २१॥
    
    वृका वराहा महिषर्क्षशल्या 
    गोपुच्छसालावृकमर्कटाश्च ।
    अन्यत्र क्षुद्रा हरिणाः शशादय-
    श्चरन्त्यभीता यदनुग्रहेण ॥ २२॥
    
    स घर्मतप्तः करिभिः करेणुभिर्वृतो 
    मदच्युत्करभैरनुद्रुतः ।
    गिरिं गरिम्णा परितः प्रकम्पयन् 
    निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३॥
    
    सरोऽनिलं पङ्कजरेणुरूषितं 
    जिघ्रन् विदूरान्मदविह्वलेक्षणः ।
    वृतः स्वयूथेन तृषार्दितेन 
    तत्सरोवराभ्याशमथागमद्द्रुतम् ॥ २४॥
    
    विगाह्य तस्मिन्नमृताम्बु निर्मलं 
    हेमारविन्दोत्पलरेणुवासितम् ।
    पपौ निकामं निजपुष्करोद्धृत-
    मात्मानमद्भिः स्नपयन् गतक्लमः ॥ २५॥
    
    स्वपुष्करेणोद्धृतशीकराम्बुभि-
    र्निपाययन् संस्नपयन् यथा गृही ।
    घृणी करेणुः कलभांश्च दुर्मदो 
    नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६॥
    
    तं तत्र कश्चिन्नृप दैवचोदितो 
    ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
    यदृच्छयैवं व्यसनं गतो गजो 
    यथाबलं सोऽतिबलो विचक्रमे ॥ २७॥
    
    तथाऽऽतुरं यूथपतिं करेणवो 
    विकृष्यमाणं तरसा बलीयसा ।
    विचुक्रुशुर्दीनधियोऽपरे गजाः 
    पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८॥
    
    नियुध्यतोरेवमिभेन्द्रनक्रयो-
    र्विकर्षतोरन्तरतो बहिर्मिथः ।
    समाः सहस्रं व्यगमन् महीपते 
    सप्राणयोश्चित्रममंसतामराः ॥ २९॥
    
    ततो गजेन्द्रस्य मनोबलौजसां 
    कालेन दीर्घेण महानभूद्व्ययः ।
    विकृष्यमाणस्य जलेऽवसीदतो 
    विपर्ययोऽभूत्सकलं जलौकसः ॥ ३०॥
    
    इत्थं गजेन्द्रः स यदाऽऽप सङ्कटं 
    प्राणस्य देही विवशो यदृच्छया ।
    अपारयन्नात्मविमोक्षणे चिरं 
    दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१॥
    
    न मामिमे ज्ञातय आतुरं गजाः 
    कुतः करिण्यः प्रभवन्ति मोचितुम् ।
    ग्राहेण पाशेन विधातुरावृतोऽप्यहं 
    च तं यामि परं परायणम् ॥ ३२॥
    
    यः कश्चनेशो बलिनोऽन्तकोरगा-
    त्प्रचण्डवेगादभिधावतो भृशम् ।
    भीतं प्रपन्नं परिपाति यद्भयान्मृत्युः 
    प्रधावत्यरणं तमीमहि ॥ ३३॥ 
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
    अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २॥
    
    
    ॥ तृतीयोऽध्यायः - ३ ॥
    श्रीशुक उवाच
    एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
    जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥ १॥
    
    गजेन्द्र उवाच
    ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
    पुरुषायादिबीजाय परेशायाभिधीमहि ॥ २॥
    
    यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
    योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३॥
    
    यः स्वात्मनीदं निजमाययार्पितं 
    क्वचिद्विभातं क्व च तत्तिरोहितम् ।
    अविद्धदृक्साक्ष्युभयं तदीक्षते
    स आत्ममूलोऽवतु मां परात्परः ॥ ४॥
    
    कालेन पञ्चत्वमितेषु कृत्स्नशो 
    लोकेषु पालेषु च सर्वहेतुषु ।
    तमस्तदासीद्गहनं गभीरं 
    यस्तस्य पारेऽभिविराजते विभुः ॥ ५॥
    
    न यस्य देवा ऋषयः पदं विदुर्जन्तुः 
    पुनः कोऽर्हति गन्तुमीरितुम् ।
    यथा नटस्याकृतिभिर्विचेष्टतो 
    दुरत्ययानुक्रमणः स मावतु ॥ ६॥
    
    दिदृक्षवो यस्य पदं सुमङ्गलं 
    विमुक्तसङ्गा मुनयः सुसाधवः ।
    चरन्त्यलोकव्रतमव्रणं वने 
    भूतात्मभूताः सुहृदः स मे गतिः ॥ ७॥
    
    न विद्यते यस्य च जन्म कर्म वा 
    न नामरूपे गुणदोष एव वा ।
    तथापि लोकाप्ययसम्भवाय यः 
    स्वमायया तान्यनुकालमृच्छति ॥ ८॥
    
    तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
    अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९॥
    
    नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
    नमो गिरां विदूराय मनसश्चेतसामपि ॥ १०॥
    
    सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
    नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११॥
    
    नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।
    निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२॥
    
    क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
    पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३॥
    
    सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
    असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४॥
    
    नमो नमस्तेऽखिलकारणाय 
    निष्कारणायाद्भुतकारणाय ।
    सर्वागमाम्नायमहार्णवाय 
    नमोऽपवर्गाय परायणाय ॥ १५॥
    
    गुणारणिच्छन्नचिदूष्मपाय 
    तत्क्षोभविस्फूर्जितमानसाय ।
    नैष्कर्म्यभावेन विवर्जितागम-
    स्वयंप्रकाशाय नमस्करोमि ॥ १६॥
    
    मादृक् प्रपन्नपशुपाशविमोक्षणाय 
    मुक्ताय भूरिकरुणाय नमोऽलयाय ।
    स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे 
    भगवते बृहते नमस्ते ॥ १७॥
    
    आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
    र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
    मुक्तात्मभिः स्वहृदये परिभाविताय 
    ज्ञानात्मने भगवते नम ईश्वराय ॥ १८॥
    
    यं धर्मकामार्थविमुक्तिकामा 
    भजन्त इष्टां गतिमाप्नुवन्ति ।
    किं त्वाशिषो रात्यपि देहमव्ययं 
    करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९॥
    
    एकान्तिनो यस्य न कञ्चनार्थं 
    वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
    अत्यद्भुतं तच्चरितं सुमङ्गलं 
    गायन्त आनन्दसमुद्रमग्नाः ॥ २०॥
    
    तमक्षरं ब्रह्म परं परेश-
    मव्यक्तमाध्यात्मिकयोगगम्यम् ।
    अतीन्द्रियं सूक्ष्ममिवातिदूर-
    मनन्तमाद्यं परिपूर्णमीडे ॥ २१॥
    
    यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।
    नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२॥
    
    यथार्चिषोऽग्नेः सवितुर्गभस्तयो 
    निर्यान्ति संयान्त्यसकृत्स्वरोचिषः ।
    तथा यतोऽयं गुणसम्प्रवाहो 
    बुद्धिर्मनः खानि शरीरसर्गाः ॥ २३॥
    
    स वै न देवासुरमर्त्यतिर्यङ्- 
    न स्त्री न षण्ढो न पुमान्न जन्तुः ।
    नायं गुणः कर्म न सन्न चास-
    न्निषेधशेषो जयतादशेषः ॥ २४॥
    
    जिजीविषे नाहमिहामुया 
    किमन्तर्बहिश्चावृतयेभयोन्या ।
    इच्छामि कालेन न यस्य विप्लव-
    स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५॥
    
    सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
    विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६॥
    
    योगरन्धितकर्माणो हृदि योगविभाविते ।
    योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७॥
    
    नमो नमस्तुभ्यमसह्यवेग-
    शक्तित्रयायाखिलधीगुणाय ।
    प्रपन्नपालाय दुरन्तशक्तये 
    कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८॥
    
    नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
    तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९॥
    
    श्रीशुक उवाच
    एवं गजेन्द्रमुपवर्णितनिर्विशेषं 
    ब्रह्मादयो विविधलिङ्गभिदाभिमानाः ।
    नैते यदोपससृपुर्निखिलात्मकत्वा-
    त्तत्राखिलामरमयो हरिराविरासीत् ॥ ३०॥
    
    स गो ना सं गो गो 
    तं तद्वदार्तमुपलभ्य जगन्निवासः 
    स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः । 
    छन्दोमयेन गरुडेन समुह्यमान-
    श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१॥
    
    सोऽन्तःसरस्युरुबलेन गृहीत आर्तो 
    दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
    उत्क्षिप्य साम्बुजकरं गिरमाह 
    कृच्छ्रान्नारायणाखिलगुरो भगवन्नमस्ते ॥ ३२॥
    
    तं वीक्ष्य पीडितमजः सहसावतीर्य 
    सग्राहमाशु सरसः कृपयोज्जहार ।
    ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं 
    संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ ३३॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
    अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने तृतीयोऽध्यायः ॥ ३॥
    
    
    ॥ चतुर्थोऽध्यायः - ४ ॥
    श्रीशुक उवाच
    तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।
    मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ १॥
    
    नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
    ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ २॥
    
    योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।
    मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ ३॥
    
    प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
    अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४॥
    
    सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
    लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ॥ ५॥
    
    गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् ।
    प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ ६॥
    
    स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।
    इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ ७॥
    
    स एकदाऽऽराधनकाल आत्मवान् 
    गृहीतमौनव्रत ईश्वरं हरिम् ।
    जटाधरस्तापस आप्लुतोऽच्युतं 
    समर्चयामास कुलाचलाश्रमः ॥ ८॥
    
    यदृच्छया तत्र महायशा मुनिः 
    समागमच्छिष्यगणैः परिश्रितः ।
    तं वीक्ष्य तूष्णीमकृतार्हणादिकं 
    रहस्युपासीनमृषिश्चुकोप ह ॥ ९॥
    
    तस्मा इमं शापमदादसाधुरयं 
    दुरात्माकृतबुद्धिरद्य ।
    विप्रावमन्ता विशतां तमोऽन्धं
    यथा गजः स्तब्धमतिः स एव ॥ १०॥
    
    श्रीशुक उवाच
    एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
    इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११॥
    
    आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
    हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः ॥ १२॥
    
    एवं विमोक्ष्य गजयूथपमब्जनाभस्तेनापि
    पार्षदगतिं गमितेन युक्तः । 
    गन्धर्वसिद्धविबुधैरुपगीयमानकर्माद्भुतं 
    स्वभवनं गरुडासनोऽगात् ॥ १३॥
    
    एतन्महाराज तवेरितो मया 
    कृष्णानुभावो गजराजमोक्षणम् ।
    स्वर्ग्यं यशस्यं कलिकल्मषापहं 
    दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ १४॥
    
    यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।
    शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ १५॥
    
    इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
    शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ १६॥
    
    श्रीभगवानुवाच
    ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
    वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७॥
    
    शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
    क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८॥
    
    श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
    सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९॥
    
    शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
    ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २०॥
    
    मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे ।
    कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१॥
    
    प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
    दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥ २२॥
    
    गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
    ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ २३॥
    
    उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।
    स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् ॥ २४॥
    
    ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये ।
    तेषां प्राणात्यये चाहं ददामि विमलां मतिम् ॥ २५॥
    
    श्रीशुक उवाच
    इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम् ।
    हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ २६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    अष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः ॥ ४॥
    
    
    ॥ पञ्चमोऽध्यायः - ५ ॥
    श्रीशुक उवाच
    राजन्नुदितमेतत्ते हरेः कर्माघनाशनम् ।
    गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ १॥
    
    पञ्चमो रैवतो नाम मनुस्तामससोदरः ।
    बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥ २॥
    
    विभुरिन्द्रः सुरगणा राजन् भूतरयादयः ।
    हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३॥
    
    पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
    तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४॥
    
    वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
    रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५॥
    
    तस्यानुभावः कथितो गुणाश्च परमोदयाः ।
    भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ ६॥
    
    षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।
    पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः ॥ ७॥
    
    इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।
    मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥ ८॥
    
    तत्रापि देवः सम्भूत्यां वैराजस्याभवत्सुतः ।
    अजितो नाम भगवानंशेन जगतः पतिः ॥ ९॥
    
    पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
    भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १०॥
    
    राजोवाच
    यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।
    यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११॥
    
    यथामृतं सुरैः प्राप्तं किं चान्यदभवत्ततः ।
    एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ १२॥
    
    त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः ।
    नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३॥
    
    सूत उवाच
    सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।
    अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ १४॥
    
    श्रीशुक उवाच
    यदा युद्धेऽसुरैर्देवा बाध्यमानाः शितायुधैः ।
    गतासवो निपतिता नोत्तिष्ठेरन् स्म भूयशः ॥ १५॥
    
    यदा दुर्वाससः शापात्सेन्द्रा लोकास्त्रयो नृप ।
    निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६॥
    
    निशाम्यैतत्सुरगणा महेन्द्रवरुणादयः ।
    नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् ॥ १७॥
    
    ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः ।
    सर्वं विज्ञापयांचक्रुः प्रणताः परमेष्ठिने ॥ १८॥
    
    स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् ।
    लोकानमङ्गलप्रायानसुरानयथा विभुः ॥ १९॥
    
    समाहितेन मनसा संस्मरन् पुरुषं परम् ।
    उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ २०॥
    
    अहं भवो यूयमथोऽसुरादयो 
    मनुष्यतिर्यग्द्रुमघर्मजातयः ।
    यस्यावतारांशकलाविसर्जिता 
    व्रजाम सर्वे शरणं तमव्ययम् ॥ २१॥
    
    न यस्य वध्यो न च रक्षणीयो 
    नोपेक्षणीयादरणीयपक्षः ।
    अथापि सर्गस्थितिसंयमार्थं 
    धत्ते रजःसत्त्वतमांसि काले ॥ २२॥
    
    अयं च तस्य स्थितिपालनक्षणः 
    सत्त्वं जुषाणस्य भवाय देहिनाम् ।
    तस्माद्व्रजामः शरणं जगद्गुरुं 
    स्वानां स नो धास्यति शं सुरप्रियः ॥ २३॥
    
    श्रीशुक उवाच
    इत्याभाष्य सुरान् वेधाः सह देवैररिन्दम ।
    अजितस्य पदं साक्षाज्जगाम तमसः परम् ॥ २४॥
    
    तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।
    स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ २५॥
    
    ब्रह्मोवाच
    अविक्रियं सत्यमनन्तमाद्यं 
    गुहाशयं निष्कलमप्रतर्क्यम् ।
    मनोऽग्रयानं वचसानिरुक्तं 
    नमामहे देववरं वरेण्यम् ॥ २६॥
    
    विपश्चितं प्राणमनोधियात्मना-
    मर्थेन्द्रियाभासमनिद्रमव्रणम् ।
    छायातपौ यत्र न गृध्रपक्षौ 
    तमक्षरं खं त्रियुगं व्रजामहे ॥ २७॥
    
    अजस्य चक्रं त्वजयेर्यमाणं 
    मनोमयं पञ्चदशारमाशु ।
    त्रिनाभि विद्युच्चलमष्टनेमि 
    यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८॥
    
    य एकवर्णं तमसः परं 
    तदलोकमव्यक्तमनन्तपारम् ।
    आसां चकारोपसुपर्णमेन-
    मुपासते योगरथेन धीराः ॥ २९॥
    
    न यस्य कश्चातितितर्ति मायां 
    यया जनो मुह्यति वेद नार्थम् ।
    तं निर्जितात्मात्मगुणं परेशं 
    नमाम भूतेषु समं चरन्तम् ॥ ३०॥
    
    इमे वयं यत्प्रिययैव तन्वा 
    सत्त्वेन सृष्टा बहिरन्तराविः ।
    गतिं न सूक्ष्मामृषयश्च विद्महे 
    कुतोऽसुराद्या इतरप्रधानाः ॥ ३१॥
    
    पादौ महीयं स्वकृतैव यस्य 
    चतुर्विधो यत्र हि भूतसर्गः ।
    स वै महापूरुष आत्मतन्त्रः 
    प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२॥
    
    अम्भस्तु यद्रेत उदारवीर्यं 
    सिध्यन्ति जीवन्त्युत वर्धमानाः ।
    लोकास्त्रयोऽथाखिललोकपालाः 
    प्रसीदतां ब्रह्म महाविभूतिः ॥ ३३॥
    
    सोमं मनो यस्य समामनन्ति 
    दिवौकसां वै बलमन्ध आयुः ।
    ईशो नगानां प्रजनः प्रजानां 
    प्रसीदतां नः स महाविभूतिः ॥ ३४॥
    
    अग्निर्मुखं यस्य तु जातवेदा 
    जातः क्रियाकाण्डनिमित्तजन्मा ।
    अन्तःसमुद्रेऽनुपचन् स्वधातून् 
    प्रसीदतां नः स महाविभूतिः ॥ ३५॥
    
    यच्चक्षुरासीत्तरणिर्देवयानं 
    त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
    द्वारं च मुक्तेरमृतं च मृत्युः 
    प्रसीदतां नः स महाविभूतिः ॥ ३६॥
    
    प्राणादभूद्यस्य चराचराणां 
    प्राणः सहो बलमोजश्च वायुः ।
    अन्वास्म सम्राजमिवानुगा वयं 
    प्रसीदतां नः स महाविभूतिः ॥ ३७॥
    
    श्रोत्राद्दिशो यस्य हृदश्च खानि 
    प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।
    प्राणेन्द्रियात्मासुशरीरकेतं 
    प्रसीदतां नः स महाविभूतिः ॥ ३८॥
    
    बलान्महेन्द्रस्त्रिदशाः प्रसादा-
    न्मन्योर्गिरीशो धिषणाद्विरिञ्चः ।
    खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः 
    प्रसीदतां नः स महाविभूतिः ॥ ३९॥
    
    श्रीर्वक्षसः पितरश्छाययाऽऽसन् 
    धर्मः स्तनादितरः पृष्ठतोऽभूत् ।
    द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारा-
    त्प्रसीदतां नः स महाविभूतिः ॥ ४०॥
    
    विप्रो मुखं ब्रह्म च यस्य गुह्यं 
    राजन्य आसीद्भुजयोर्बलं च ।
    ऊर्वोर्विडोऽजोऽङ्घ्रिरवेदशूद्रौ 
    प्रसीदतां नः स महाविभूतिः ॥ ४१॥
    
    लोभोऽधरात्प्रीतिरुपर्यभूद्द्युतिर्नस्तः 
    पशव्यः स्पर्शेन कामः ।
    भ्रुवोर्यमः पक्ष्मभवस्तु कालः 
    प्रसीदतां नः स महाविभूतिः ॥ ४२॥
    
    द्रव्यं वयः कर्म गुणान् विशेषं 
    यद्योगमायाविहितान् वदन्ति ।
    यद्दुर्विभाव्यं प्रबुधापबाधं 
    प्रसीदतां नः स महाविभूतिः ॥ ४३॥
    
    नमोऽस्तु तस्मा उपशान्तशक्तये 
    स्वाराज्यलाभप्रतिपूरितात्मने ।
    गुणेषु मायारचितेषु वृत्तिभिर्न 
    सज्जमानाय नभस्वदूतये ॥ ४४॥
    
    स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।
    प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५॥
    
    तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो ।
    कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि ॥ ४६॥
    
    क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
    देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७॥
    
    नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः ।
    कल्पते पुरुषस्यैष स ह्यात्मा दयितो हितः ॥ ४८॥
    
    यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
    एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ ४९॥
    
    नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
    निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५०॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५॥
    
    
    ॥ षष्ठोऽध्यायः - ६ ॥
    श्रीशुक उवाच
    एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः ।
    तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥ १॥ - सगोनासंगोगो
    तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः ।
    नापश्यन् खं दिशः क्षोणीमात्मानं च कुतो विभुम् ॥ २॥
    
    विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।
    स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३॥
    
    तप्तहेमावदातेन लसत्कौशेयवाससा ।
    प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ ४॥ 
    महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
    कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥ ५॥
    
    काञ्चीकलापवलयहारनूपुरशोभिताम् ।
    कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६॥
    
    सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् ।
    तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ।
    सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥ ७॥
    
    ब्रह्मोवाच
    अजातजन्मस्थितिसंयमायागुणाय 
    निर्वाणसुखार्णवाय ।
    अणोरणिम्नेऽपरिगण्यधाम्ने 
    महानुभावाय नमो नमस्ते ॥ ८॥
    
    रूपं तवैतत्पुरुषर्षभेज्यं 
    श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।
    योगेन धातः सह नस्त्रिलोकान् 
    पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ ९॥
    
    त्वय्यग्र आसीत्त्वयि मध्य आसीत्त्वय्यन्त 
    आसीदिदमात्मतन्त्रे ।
    त्वमादिरन्तो जगतोऽस्य मध्यं 
    घटस्य मृत्स्नेव परः परस्मात् ॥ १०॥
    
    त्वं माययाऽऽत्माश्रयया स्वयेदं 
    निर्माय विश्वं तदनुप्रविष्टः ।
    पश्यन्ति युक्ता मनसा मनीषिणो 
    गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११॥
    
    यथाग्निमेधस्यमृतं च गोषु 
    भुव्यन्नमम्बूद्यमने च वृत्तिम् ।
    योगैर्मनुष्या अधियन्ति हि त्वां 
    गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२॥
    
    तं त्वां वयं नाथ समुज्जिहानं 
    सरोजनाभातिचिरेप्सितार्थम् । 
    दृष्ट्वा गता निर्वृतमद्य सर्वे 
    गजा दवार्ता इव गाङ्गमम्भः ॥ १३॥
    
    स त्वं विधत्स्वाखिललोकपाला 
    वयं यदर्थास्तव पादमूलम् ।
    समागतास्ते बहिरन्तरात्मन् 
    किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४॥
    
    अहं गिरित्रश्च सुरादयो ये 
    दक्षादयोऽग्नेरिव केतवस्ते ।
    किं वा विदामेश पृथग्विभाता 
    विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ १५॥
    
    श्रीशुक उवाच
    एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय 
    तेषां हृदयं यथैव ।
    जगाद जीमूतगभीरया गिरा 
    बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६॥
    
    एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।
    विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७॥
    
    श्रीभगवानुवाच
    हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
    शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥ १८॥
    
    यात दानवदैतेयैस्तावत्सन्धिर्विधीयताम् ।
    कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥ १९॥
    
    अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
    अहिमूषिकवद्देवा ह्यर्थस्य पदवीं गतैः ॥ २०॥
    
    अमृतोत्पादने यत्नः क्रियतामविलम्बितम् ।
    यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१॥
    
    क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
    मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२॥
    
    सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।
    क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३॥
    
    यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः ।
    न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा ॥ २४॥
    
    न भेतव्यं कालकूटाद्विषाज्जलधिसम्भवात् ।
    लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५॥
    
    श्रीशुक उवाच
    इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।
    तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६॥
    
    अथ तस्मै भगवते नमस्कृत्य पितामहः ।
    भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७॥
    
    दृष्ट्वारीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् ।
    न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८॥
    
    ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।
    श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९॥
    
    महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।
    अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३०॥
    
    तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।
    शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१॥
    
    ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । 
    उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२॥
    
    ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः ।
    नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३॥
    
    दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।
    अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४॥
    
    निपतन् स गिरिस्तत्र बहूनमरदानवान् ।
    चूर्णयामास महता भारेण कनकाचलः ॥ ३५॥
    
    तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
    विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ ३६॥
    
    गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।
    ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७॥
    
    गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
    आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८॥
    
    अवरोप्य गिरिं स्कन्धात्सुपर्णः पततां वरः ।
    ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
    अष्टमस्कन्धे अमृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः ॥ ६॥ 
    
    ॥ सप्तमोऽध्यायः - ७ ॥
    श्रीशुक उवाच
    ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।
    परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ १॥
    
    आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह ।
    हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २॥
    
    तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
    न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ ३॥
    
    स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।
    इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः ।
    स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ ४॥
    
    कृतस्थानविभागास्त एवं कश्यपनन्दनाः ।
    ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम् ॥ ५॥
    
    मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
    ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ॥ ६॥
    
    ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।
    आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७॥
    
    विलोक्य विघ्नेशविधिं तदेश्वरो 
    दुरन्तवीर्योऽवितथाभिसन्धिः ।
    कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य 
    तोयं गिरिमुज्जहार ॥ ८॥
    
    सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द ।
    तमुत्थितं वीक्ष्य कुलाचलं पुनः 
    समुद्यता निर्मथितुं सुरासुराः ।
    दधार पृष्ठेन स लक्षयोजन-
    प्रस्तारिणा द्वीप इवापरो महान् ॥ ९॥
    
    सुरासुरेन्द्रैर्भुजवीर्यवेपितं 
    परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।
    बिभ्रत्तदावर्तनमादिकच्छपो 
    मेनेऽङ्गकण्डूयनमप्रमेयः ॥ १०॥
    
    तथासुरानाविशदासुरेण 
    रूपेण तेषां बलवीर्यमीरयन् ।
    उद्दीपयन् देवगणांश्च विष्णुर्दैवेन 
    नागेन्द्रमबोधरूपः ॥ ११॥
    
    उपर्यगेन्द्रं गिरिराडिवान्य 
    आक्रम्य हस्तेन सहस्रबाहुः ।
    तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-
    रभिष्टुवद्भिः सुमनोऽभिवृष्टः ॥ १२॥
    
    उपर्यधश्चात्मनि गोत्रनेत्रयोः 
    परेण ते प्राविशता समेधिताः ।
    ममन्थुरब्धिं तरसा मदोत्कटा 
    महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३॥
    
    अहीन्द्रसाहस्रकठोरदृङ्मुख-
    श्वासाग्निधूमाहतवर्चसोऽसुराः ।
    पौलोमकालेयबलील्वलादयो 
    दवाग्निदग्धाः सरला इवाभवन् ॥ १४॥
    
    देवांश्च तच्छ्वासशिखाहतप्रभान् 
    धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
    समभ्यवर्षन् भगवद्वशा घना 
    ववुः समुद्रोर्म्युपगूढवायवः ॥ १५॥
    
    मथ्यमानात्तथा सिन्धोर्देवासुरवरूथपैः ।
    यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ १६॥
    
    मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन्मूर्ध्नि 
    भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । 
    जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा 
    मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ १७॥- सगोनसंगोगो
    निर्मथ्यमानादुदधेरभूद्विषं 
    महोल्बणं हालहलाह्वमग्रतः ।
    सम्भ्रान्तमीनोन्मकराहिकच्छपा-
    त्तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ १८॥
    
    तदुग्रवेगं दिशि दिश्युपर्यधो 
    विसर्पदुत्सर्पदसह्यमप्रति ।
    भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा 
    अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९॥
    
    विलोक्य तं देववरं त्रिलोक्या 
    भवाय देव्याभिमतं मुनीनाम् ।
    आसीनमद्रावपवर्गहेतोस्तपो 
    जुषाणं स्तुतिभिः प्रणेमुः ॥ २०॥
    
    प्रजापतय ऊचुः
    देवदेव महादेव भूतात्मन् भूतभावन ।
    त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ २१॥
    
    त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।
    तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२॥
    
    गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो ।
    धत्से यदा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ २३॥
    
    त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनः ।
    नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ २४॥
    
    त्वं शब्दयोनिर्जगदादिरात्मा 
    प्राणेन्द्रियद्रव्यगुणस्वभावः ।
    कालः क्रतुः सत्यमृतं च धर्म-
    स्त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥ २५॥
    
    अग्निर्मुखं तेऽखिलदेवतात्मा 
    क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।
    कालं गतिं तेऽखिलदेवतात्मनो 
    दिशश्च कर्णौ रसनं जलेशम् ॥ २६॥
    
    नाभिर्नभस्ते श्वसनं नभस्वान् 
    सूर्यश्च चक्षूंषि जलं स्म रेतः ।
    परावरात्माश्रयणं तवात्मा 
    सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७॥
    
    कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा 
    रोमाणि सर्वौषधिवीरुधस्ते ।
    छन्दांसि साक्षात्तव सप्तधातव-
    स्त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ २८॥
    
    मुखानि पञ्चोपनिषदस्तवेश 
    यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः ।
    यत्तच्छिवाख्यं परमार्थतत्त्वं 
    देव स्वयंज्योतिरवस्थितिस्ते ॥ २९॥
    
    छाया त्वधर्मोर्मिषु यैर्विसर्गो 
    नेत्रत्रयं सत्त्वरजस्तमांसि ।
    साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा 
    छन्दोमयो देव ऋषिः पुराणः ॥ ३०॥
    
    न ते गिरित्राखिललोकपाल-
    विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
    ज्योतिः परं यत्र रजस्तमश्च 
    सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ ३१॥
    
    कामाध्वरत्रिपुरकालगराद्यनेकभूतद्रुहः 
    क्षपयतः स्तुतये न तत्ते ।
    यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-
    वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ ३२॥
    
    ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वं 
    चरन्तमुमया तपसाभितप्तम् ।
    कत्थन्त उग्रपुरुषं निरतं श्मशाने 
    ते नूनमूतिमविदंस्तव हातलज्जाः ॥ ३३॥
    
    तत्तस्य ते सदसतोः परतः परस्य 
    नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः । 
    ब्रह्मादयः किमुत संस्तवने वयं तु 
    तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४॥
    
    एतत्परं प्रपश्यामो न परं ते महेश्वर ।
    मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५॥
    
    श्रीशुक उवाच
    तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
    सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥ ३६॥
    
    शिव उवाच
    अहो बत भवान्येतत्प्रजानां पश्य वैशसम् ।
    क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ॥ ३७॥
    
    आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
    एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥ ३८॥
    
    प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः ।
    बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९॥
    
    पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
    प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ।
    तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४०॥
    
    श्रीशुक उवाच
    एवमामन्त्र्य भगवान् भवानीं विश्वभावनः ।
    तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१॥
    
    ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
    अभक्षयन्महादेवः कृपया भूतभावनः ॥ ४२॥
    
    हर हर नमः पार्वतीपतये हर हर महादेव
    तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
    यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३॥
    
    तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।
    परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ ४४॥
    
    निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः ।
    प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५॥
    
    प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत् ।
    वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां
    अष्टमस्कन्धे अमृतमथने सप्तमोऽध्यायः ॥ ७॥
    
    
    ॥ अष्टमोऽध्यायः ॥
    श्रीशुक उवाच
    पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ।
    ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १॥
    
    तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।
    यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ २॥
    
    तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः ।
    तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३॥
    
    तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
    दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥ ४॥
    
    (ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः ।
    अभ्रप्रभृतयोऽष्टौ च करिण्यस्त्वभवन् नृप ॥)
    कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः ।
    तस्मिन् हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ ॥ ५॥
    
    ततोऽभवत्पारिजातः सुरलोकविभूषणम् ।
    पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ॥ ६॥
    
    ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।
    रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः ॥ ७॥
    
    ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा ।
    रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ॥ ८॥
    
    तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।
    रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः ॥ ९॥
    
    तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् ।
    मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ १०॥
    
    आभिषेचनिका भूमिराहरत्सकलौषधीः ।
    गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ ११॥
    
    ऋषयः कल्पयांचक्रुरभिषेकं यथाविधि ।
    जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥ १२॥
    
    मेघा मृदङ्गपणवमुरजानकगोमुखान् ।
    व्यनादयन् शङ्खवेणुवीणास्तुमुलनिःस्वनान् ॥ १३॥
    
    ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
    दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥ १४॥
    
    समुद्रः पीतकौशेयवाससी समुपाहरत् ।
    वरुणः स्रजं वैजयन्तीं मधुना मत्तषट् पदाम् ॥ १५॥
    
    भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।
    हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ १६॥
    
    ततः कृतस्वस्त्ययनोत्पलस्रजं 
    नदद्द्विरेफां परिगृह्य पाणिना ।
    चचाल वक्त्रं सुकपोलकुण्डलं 
    सव्रीडहासं दधती सुशोभनम् ॥ १७॥
    
    स्तनद्वयं चातिकृशोदरी समं 
    निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
    ततस्ततो नूपुरवल्गुशिञ्जितै-
    र्विसर्पती हेमलतेव सा बभौ ॥ १८॥
    
    विलोकयन्ती निरवद्यमात्मनः 
    पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
    गन्धर्वयक्षासुरसिद्धचारण-
    त्रैविष्टपेयादिषु नान्वविन्दत ॥ १९॥
    
    नूनं तपो यस्य न मन्युनिर्जयो 
    ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् ।
    कश्चिन्महांस्तस्य न कामनिर्जयः 
    स ईश्वरः किं परतो व्यपाश्रयः ॥ २०॥
    
    धर्मः क्वचित्तत्र न भूतसौहृदं 
    त्यागः क्वचित्तत्र न मुक्तिकारणम् ।
    वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं 
    न हि द्वितीयो गुणसङ्गवर्जितः ॥ २१॥
    
    क्वचिच्चिरायुर्न हि शीलमङ्गलं 
    क्वचित्तदप्यस्ति न वेद्यमायुषः ।
    यत्रोभयं कुत्र च सोऽप्यमङ्गलः 
    सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ २२॥
    
    एवं विमृश्याव्यभिचारिसद्गुणैर्वरं 
    निजैकाश्रयतागुणाश्रयम् ।
    वव्रे वरं सर्वगुणैरपेक्षितं 
    रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २३॥ 
    तस्यांसदेश उशतीं नवकञ्जमालां 
    माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । 
    तस्थौ निधाय निकटे तदुरः स्वधाम 
    सव्रीडहासविकसन्नयनेन याता ॥ २४॥
    
    तस्याः श्रियस्त्रिजगतो जनको जनन्या 
    वक्षो निवासमकरोत्परमं विभूतेः । 
    श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन 
    यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ २५॥
    
    शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः ।
    देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २६॥
    
    ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् ।
    ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥ २७॥
    
    श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः ।
    शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ २८॥
    
    निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः ।
    यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ २९॥
    
    अथासीद्वारुणी देवी कन्या कमललोचना ।
    असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ ३०॥
    
    अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः ।
    उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ॥ ३१॥ स गो ना सं गो गो
    दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।
    श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ ३२॥
    
    पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः ।
    स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥ ३३॥
    
    अमृतापूर्णकलशं बिभ्रद्वलयभूषितः ।
    स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ॥ ३४॥
    
    धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ।
    तमालोक्यासुराः सर्वे कलशं चामृताभृतम् ॥ ३५॥
    
    लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन् ।
    नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥ ३६॥
    
    विषण्णमनसो देवा हरिं शरणमाययुः ।
    इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् ।
    मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ॥ ३७॥
    
    मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।
    अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ ३८॥
    
    देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः ।
    सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥ ३९॥
    
    इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः ।
    दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः ॥ ४०॥
    
    एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः ।
    योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥ ४१॥- सगोनासंगोगो
    प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
    समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२॥
    
    नवयौवननिर्वृत्तस्तनभारकृशोदरम् ।
    मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ॥ ४३॥
    
    बिभ्रत्स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
    सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४४॥
    
    विरजाम्बरसंवीतनितम्बद्वीपशोभया ।
    काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥ ४५॥
    
    सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः ।
    दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः ॥ ४६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
    अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥ ८॥
    
    
    ॥ नवमोऽध्यायः - ९ ॥
    श्रीशुक उवाच
    तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः ।
    क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १॥ 
    अहो रूपमहो धाम अहो अस्या नवं वयः ।
    इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २॥
    
    का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
    कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः ॥ ३॥
    
    न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः ।
    नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४॥
    
    नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।
    सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५॥
    
    सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि ।
    ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६॥
    
    वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।
    विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७॥
    
    इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः ।
    प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ८॥
    
    श्रीभगवानुवाच
    कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः ।
    विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९॥
    
    सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।
    सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १०॥
    
    श्रीशुक उवाच
    इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।
    जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११॥
    
    ततो गृहीत्वामृतभाजनं हरिर्बभाष 
    ईषत्स्मितशोभया गिरा ।
    यद्यभ्युपेतं क्व च साध्वसाधु वा 
    कृतं मया वो विभजे सुधामिमाम् ॥ १२॥
    
    इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः ।
    अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत ॥ १३॥
    
    अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।
    दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४॥
    
    यथोपजोषं वासांसि परिधायाहतानि ते ।
    कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ १५॥
    
    प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
    धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६॥
    
    तस्यां नरेन्द्र करभोरुरुशद्दुकूल-
    श्रोणीतटालसगतिर्मदविह्वलाक्षी ।
    सा कूजती कनकनूपुरशिञ्जितेन 
    कुम्भस्तनी कलशपाणिरथाविवेश ॥ १७॥
    
    तां श्रीसखीं कनककुण्डलचारुकर्ण-
    नासाकपोलवदनां परदेवताख्याम् ।
    संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन 
    देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ १८॥
    
    असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
    मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९॥
    
    कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः ।
    तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २०॥
    
    दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः ।
    दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१॥
    
    ते पालयन्तः समयमसुराः स्वकृतं नृप ।
    तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२॥
    
    तस्यां कृतातिप्रणयाः प्रणयापायकातराः ।
    बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३॥
    
    देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।
    प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः ॥ २४॥
    
    चक्रेण क्षुरधारेण जहार पिबतः शिरः ।
    हरिस्तस्य कबन्धस्तु सुधयाऽऽप्लावितोऽपतत् ॥ २५॥
    
    शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् ।
    यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ २६॥
    
    पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः ।
    पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७॥
    
    एवं सुरासुरगणाः समदेशकाल-
    हेत्वर्थकर्ममतयोऽपि फले विकल्पाः । 
    तत्रामृतं सुरगणाः फलमञ्जसाऽऽपु-
    र्यत्पादपङ्कजरजःश्रयणान्न दैत्याः ॥ २८॥
    
    यद्युज्यतेऽसुवसुकर्ममनोवचोभि-
    र्देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । 
    तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात्सर्वस्य 
    तद्भवति मूलनिषेचनं यत् ॥ २९॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९॥
    
    
    ॥ दशमोऽध्यायः - १० ॥
    श्रीशुक उवाच
    इति दानवदैतेया नाविन्दन्नमृतं नृप ।
    युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥ १॥
    
    साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् ।
    पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ २॥
    
    सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः ।
    अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ ३॥
    
    ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।
    प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥ ४॥
    
    तत्र दैवासुरो नाम रणः परमदारुणः ।
    रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः ॥ ५॥
    
    तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।
    समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ ६॥
    
    शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।
    हस्त्यश्वरथपत्तीनां नदतां निःस्वनोऽभवत् ॥ ७॥
    
    रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।
    हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ ८॥
    
    उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः ।
    केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ ९॥
    
    गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः ।
    शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ १०॥
    
    शिवाभिराखुभिः केचित्कृकलासैः शशैर्नरैः ।
    बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ ११॥
    
    अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः ।
    सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः ॥ १२॥
    
    चित्रध्वजपटै राजन्नातपत्रैः सितामलैः ।
    महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥ १३॥
    
    वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः ।
    स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ १४॥
    
    देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
    रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ १५॥
    
    वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः ।
    यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६॥
    
    सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
    अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७॥
    
    आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः ।
    वालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ १८॥
    
    तस्यासन् सर्वतो यानैर्यूथानां पतयोऽसुराः ।
    नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ १९॥
    
    द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।
    शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ २०॥
    
    हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।
    तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ २१॥
    
    अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।
    अन्ये पौलोमकालेया निवातकवचादयः ॥ २२॥
    
    अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।
    सर्व एते रणमुखे बहुशो निर्जितामराः ॥ २३॥
    
    सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् । 
    दृष्ट्वा सपत्नानुत्सिक्तान् बलभित्कुपितो भृशम् ॥ २४॥
    
    ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् ।
    यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ २५॥
    
    तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः ।
    लोकपालाः सह गणैर्वाय्वग्निवरुणादयः ॥ २६॥
    
    तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः ।
    आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ २७॥
    
    युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
    वरुणो हेतिनायुध्यन्मित्रो राजन् प्रहेतिना ॥ २८॥
    
    यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
    शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ २९॥
    
    अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।
    सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ ३०॥
    
    राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।
    निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ ३१॥
    
    वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।
    इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२॥
    
    कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
    बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥ ३३॥
    
    मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।
    विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४॥
    
    त एवमाजावसुराः सुरेन्द्राः 
    द्वन्द्वेन संहत्य च युध्यमानाः ।
    अन्योन्यमासाद्य निजघ्नुरोजसा 
    जिगीषवस्तीक्ष्णशरासितोमरैः ॥ ३५॥
    
    भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः 
    शक्त्युल्मुकैः प्रासपरश्वधैरपि ।
    निस्त्रिंशभल्लैः परिघैः समुद्गरैः 
    सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ ३६॥
    
    गजास्तुरङ्गाः सरथाः पदातयः 
    सारोहवाहा विविधा विखण्डिताः ।
    निकृत्तबाहूरुशिरोधराङ्घ्रय-
    श्छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ ३७॥
    
    तेषां पदाघातरथाङ्गचूर्णिता-
    दायोधनादुल्बण उत्थितस्तदा ।
    रेणुर्दिशः खं द्युमणिं च छादयन् 
    न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥ ३८॥
    
    शिरोभिरुद्धूतकिरीटकुण्डलैः 
    संरम्भदृग्भिः परिदष्टदच्छदैः ।
    महाभुजैः साभरणैः सहायुधैः 
    सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ ३९॥
    
    कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः ।
    उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ ४०॥
    
    बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः ।
    चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥ ४१॥
    
    स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः ।
    चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥ ४२॥
    
    तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे ।
    तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ ४३॥
    
    ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः ।
    यद्यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद्विभुः ॥ ४४॥
    
    ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः ।
    ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ॥ ४५॥
    
    ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।
    शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ ४६॥
    
    महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः ।
    सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान् ॥ ४७॥
    
    यातुधान्यश्च शतशः शूलहस्ता विवाससः ।
    छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥ ४८॥
    
    ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः ।
    अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ ४९॥
    
    सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः ।
    सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ ५०॥
    
    ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।
    प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः ॥ ५१॥
    
    एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः ।
    सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ ५२॥
    
    न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
    ध्यातः प्रादुरभूत्तत्र भगवान् विश्वभावनः ॥ ५३॥ सगोनासंगोगो
    ततः सुपर्णांसकृताङ्घ्रिपल्लवः 
    पिशङ्गवासा नवकञ्जलोचनः ।
    अदृश्यताष्टायुधबाहुरुल्लस-
    च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ ५४॥
    
    तस्मिन् प्रविष्टेऽसुरकूटकर्मजा 
    माया विनेशुर्महिना महीयसः ।
    स्वप्नो यथा हि प्रतिबोध आगते 
    हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ ५५॥
    
    दृष्ट्वा मृधे गरुडवाहमिभारिवाह 
    आविध्य शूलमहिनोदथ कालनेमिः ।
    तल्लीलया गरुडमूर्ध्नि पतद्गृहीत्वा 
    तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६॥
    
    माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण 
    कृत्तशिरसावथ माल्यवांस्तम् ।
    आहत्य तिग्मगदयाहनदण्डजेन्द्रं 
    तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्यः ॥ ५७॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    अष्टमस्कन्धे देवासुरसंग्रामे दशमोऽध्यायः ॥ १०॥
    
    
    ॥ एकादशोऽध्यायः - ११ ॥
    श्रीशुक उवाच
    अथो सुराः प्रत्युपलब्धचेतसः 
    परस्य पुंसः परयानुकम्पया ।
    जघ्नुर्भृशं शक्रसमीरणादय-
    स्तांस्तान् रणे यैरभिसंहताः पुरा ॥ १॥
    
    वैरोचनाय संरब्धो भगवान् पाकशासनः ।
    उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ २॥
    
    वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् ।
    मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ ३॥
    
    नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।
    जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ ४॥
    
    आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
    तान् दस्यून् विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः ॥ ५॥
    
    सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
    शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥ ६॥
    
    बलिरुवाच
    सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
    कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ ७॥
    
    तदिदं कालरशनं जनाः पश्यन्ति सूरयः ।
    न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ ८॥
    
    न वयं मन्यमानानामात्मानं तत्र साधनम् ।
    गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥ ९॥
    
    श्रीशुक उवाच
    इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः ।
    आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः ॥ १०॥
    
    एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
    नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः ॥ ११॥
    
    प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः ।
    सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥ १२॥
    
    सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् ।
    अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् ॥ १३॥
    
    स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
    जत्रावताडयच्छक्रं गजं च सुमहाबलः ॥ १४॥
    
    गदाप्रहारव्यथितो भृशं विह्वलितो गजः ।
    जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५॥
    
    ततो रथो मातलिना हरिभिर्दशशतैर्वृतः ।
    आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ १६॥
    
    तस्य तत्पूजयन् कर्म यन्तुर्दानवसत्तमः ।
    शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७॥
    
    सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः ।
    इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः ॥ १८॥
    
    जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।
    नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥ १९॥
    
    वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।
    शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २०॥
    
    हरीन् दशशतान्याजौ हर्यश्वस्य बलः शरैः ।
    तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥ २१॥
    
    शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
    सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥ २२॥
    
    नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः ।
    आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः ॥ २३॥
    
    सर्वतः शरकूटेन शक्रं सरथसारथिम् ।
    छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ २४॥
    
    अलक्षयन्तस्तमतीव विह्वला 
    विचुक्रुशुर्देवगणाः सहानुगाः ।
    अनायकाः शत्रुबलेन निर्जिता 
    वणिक्पथा भिन्ननवो यथार्णवे ॥ २५॥
    
    ततस्तुराषाडिषुबद्धपञ्जरा-
    द्विनिर्गतः साश्वरथध्वजाग्रणीः ।
    बभौ दिशः खं पृथिवीं च रोचयन् 
    स्वतेजसा सूर्य इव क्षपात्यये ॥ २६॥
    
    निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे ।
    उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ २७॥
    
    स तेनैवाष्टधारेण शिरसी बलपाकयोः ।
    ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ २८॥
    
    नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः ।
    जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९॥
    
    अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । 
    प्रगृह्याभ्यद्रवत्क्रुद्धो हतोऽसीति वितर्जयन् ।
    प्राहिणोद्देवराजाय निनदन् मृगराडिव ॥ ३०॥
    
    तदापतद्गगनतले महाजवं 
    विचिच्छिदे हरिरिषुभिः सहस्रधा ।
    तमाहनन्नृप कुलिशेन कन्धरे 
    रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ ३१॥
    
    न तस्य हि त्वचमपि वज्र ऊर्जितो 
    बिभेद यः सुरपतिनौजसेरितः ।
    तदद्भुतं परमतिवीर्यवृत्रभि-
    त्तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३२॥
    
    तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः ।
    किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३३॥
    
    येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये ।
    कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ ३४॥
    
    तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।
    अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ ३५॥
    
    सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
    नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥ ३६॥
    
    इति शक्रं विषीदन्तमाह वागशरीरिणी ।
    नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ ३७॥
    
    मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः ।
    अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ ३८॥
    
    तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ।
    ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ ३९॥
    
    न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।
    तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ ४०॥
    
    गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
    देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ ४१॥
    
    अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः ।
    सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा ॥ ४२॥
    
    ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप ।
    वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ ४३॥
    
    नारद उवाच
    भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः ।
    श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ ४४॥
    
    श्रीशुक उवाच
    संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।
    उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ ४५॥
    
    येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
    बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ ४६॥
    
    तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
    उशना जीवयामास संजीविन्या स्वविद्यया ॥ ४७॥
    
    बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः ।
    पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॥ ४८॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः ॥ ११॥
    
    
    ॥ द्वादशोऽध्यायः - १२ ॥
    श्रीबादरायणिरुवाच
    वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।
    मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १॥
    
    वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।
    सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २॥
    
    सभाजितो भगवता सादरं सोमया भवः ।
    सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥ ३॥
    
    श्रीमहादेव उवाच
    देवदेव जगद्व्यापिन् जगदीश जगन्मय ।
    सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४॥
    
    आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।
    यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ॥ ५॥
    
    तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
    विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ ६॥
    
    त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-
    मानन्दमात्रमविकारमनन्यदन्यत् । 
    विश्वस्य हेतुरुदयस्थितिसंयमाना-
    मात्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७॥
    
    एकस्त्वमेव सदसद्द्वयमद्वयं च 
    स्वर्णं कृताकृतमिवेह न वस्तुभेदः । 
    अज्ञानतस्त्वयि जनैर्विहितो विकल्पो 
    यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ ८॥
    
    त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके 
    एके परं सदसतोः पुरुषं परेशम् ।
    अन्येऽवयन्ति नवशक्तियुतं परं त्वां 
    केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९॥
    
    नाहं परायुरृषयो न मरीचिमुख्या 
    जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।
    यन्मायया मुषितचेतस ईश दैत्यमर्त्यादयः 
    किमुत शश्वदभद्रवृत्ताः ॥ १०॥
    
    स त्वं समीहितमदः स्थितिजन्मनाशं 
    भूतेहितं च जगतो भवबन्धमोक्षौ । 
    वायुर्यथा विशति खं च चराचराख्यं 
    सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११॥
    
    अवतारा मया दृष्टा रममाणस्य ते गुणैः ।
    सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् ॥ १२॥
    
    येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।
    तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३॥
    
    श्रीशुक उवाच
    एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।
    प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४॥
    
    श्रीभगवानुवाच
    कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।
    पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५॥
    
    तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।
    कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ १६॥
    
    श्रीशुक उवाच
    इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
    सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ १७॥
    
    ततो ददर्शोपवने वरस्त्रियं 
    विचित्रपुष्पारुणपल्लवद्रुमे ।
    विक्रीडतीं कन्दुकलीलया 
    लसद्दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८॥
    
    आवर्तनोद्वर्तनकम्पितस्तन-
    प्रकृष्टहारोरुभरैः पदे पदे ।
    प्रभज्यमानामिव मध्यतश्चल-
    त्पदप्रवालं नयतीं ततस्ततः ॥ १९॥
    
    दिक्षु भ्रमत्कन्दुकचापलैर्भृशं 
    प्रोद्विग्नतारायतलोललोचनाम् ।
    स्वकर्णविभ्राजितकुण्डलोल्लस-
    त्कपोलनीलालकमण्डिताननाम् ॥ २०॥
    
    श्लथद्दुकूलं कबरीं च विच्युतां 
    सन्नह्यतीं वामकरेण वल्गुना ।
    विनिघ्नतीमन्यकरेण कन्दुकं 
    विमोहयन्तीं जगदात्ममायया ॥ २१॥
    
    तां वीक्ष्य देव इति कन्दुकलीलयेष-
    द्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।
    स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा 
    नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२॥
    
    तस्याः कराग्रात्स तु कन्दुको यदा 
    गतो विदूरं तमनुव्रजत्स्त्रियाः ।
    वासः ससूत्रं लघु मारुतोऽहर-
    द्भवस्य देवस्य किलानुपश्यतः ॥ २३॥
    
    एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।
    दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४॥
    
    तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः ।
    भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५॥
    
    सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
    निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६॥
    
    तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः ।
    कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७॥
    
    सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।
    केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८॥
    
    सोपगूढा भगवता करिणा करिणी यथा ।
    इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९॥
    
    आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।
    प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३०॥
    
    तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।
    प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१॥
    
    तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।
    शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२॥
    
    यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः ।
    तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३॥
    
    सरित्सरःसु शैलेषु वनेषूपवनेषु च ।
    यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ॥ ३४॥
    
    स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।
    जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५॥
    
    अथावगतमाहात्म्य आत्मनो जगदात्मनः ।
    अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥ ३६॥
    
    तमविक्लवमव्रीडमालक्ष्य मधुसूदनः ।
    उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ॥ ३७॥
    
    श्रीभगवानुवाच
    दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।
    यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥ ३८॥
    
    को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।
    तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९॥
    
    सेयं गुणमयी माया न त्वामभिभविष्यति ।
    मया समेता कालेन कालरूपेण भागशः ॥ ४०॥
    
    श्रीशुक उवाच
    एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः ।
    आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१॥
    
    आत्मांशभूतां तां मायां भवानीं भगवान् भवः । 
    शंसतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२॥
    
    अपि व्यपश्यस्त्वमजस्य मायां 
    परस्य पुंसः परदेवतायाः ।
    अहं कलानामृषभो विमुह्ये 
    ययावशोऽन्ये किमुतास्वतन्त्राः ॥ ४३॥
    
    यं मामपृच्छस्त्वमुपेत्य 
    योगात्समासहस्रान्त उपारतं वै ।
    स एष साक्षात्पुरुषः पुराणो 
    न यत्र कालो विशते न वेदः ॥ ४४॥
    
    श्रीशुक उवाच
    इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः ।
    सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५॥
    
    एतन्मुहुः कीर्तयतोऽनुशृण्वतो 
    न रिष्यते जातु समुद्यमः क्वचित् ।
    यदुत्तमश्लोकगुणानुवर्णनं 
    समस्तसंसारपरिश्रमापहम् ॥ ४६॥
    
    असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना-
    नमृतममरवर्यानाशयत्सिन्धुमथ्यम् ।
    कपटयुवतिवेषो मोहयन् यः सुरारीन् 
    तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे शंकरमोहनं नाम द्वादशोऽध्यायः ॥ १२॥
    
    
    ॥ त्रयोदशोऽध्यायः - १३ ॥
    श्रीशुक उवाच
    मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
    सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ १॥
    
    इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ।
    नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ २॥
    
    करूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः ।
    मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ ३॥
    
    आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
    अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ ४॥
    
    कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।
    जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ ५॥
    
    अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
    आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६॥
    
    सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।
    भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ ७॥
    
    विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।
    संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८॥
    
    तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।
    यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९॥
    
    सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
    शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १०॥
    
    अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
    निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ ११॥
    
    तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।
    तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२॥
    
    दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।
    राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ १३॥
    
    योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।
    निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥ १४॥
    
    गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा ।
    ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥ १५॥
    
    इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ।
    इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६॥
    
    देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः ।
    स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ १७॥
    
    नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः ।
    भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८॥
    
    पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः ।
    द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥ १९॥
    
    आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।
    भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥ २०॥
    
    दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् ।
    तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ॥ २१॥
    
    हविष्मान् सुकृतिः सत्यो जयो मूर्तिस्तदा द्विजाः ।
    सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ २२॥
    
    विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
    जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ २३॥
    
    मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
    अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४॥
    
    विहङ्गमाः कामगमा निर्वाणरुचयः सुराः ।
    इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ २५॥
    
    आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।
    वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६॥
    
    भविता रुद्रसावर्णी राजन् द्वादशमो मनुः ।
    देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥ २७॥
    
    ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः ।
    ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः ॥ २८॥
    
    स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः ।
    अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः ॥ २९॥
    
    मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
    चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ३०॥
    
    देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः ।
    निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१॥
    
    देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
    योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३२॥
    
    मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
    उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः ॥ ३३॥
    
    पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।
    अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ ३४॥
    
    सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः ।
    वितानायां महाराज क्रियातन्तून् वितायिता ॥ ३५॥
    
    राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
    प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ ३६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३॥
    
    
    ॥ चतुर्दशोऽध्यायः - १४ ॥
    राजोवाच
    मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।
    यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ १॥
    
    ऋषिरुवाच
    मनवो मनुपुत्राश्च मुनयश्च महीपते ।
    इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २॥
    
    यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।
    मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३॥
    
    चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यथा ।
    तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४॥
    
    ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।
    युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥ ५॥
    
    पालयन्ति प्रजापाला यावदन्तं विभागशः ।
    यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥ ६॥
    
    इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
    भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ ७॥
    
    ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।
    ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८॥
    
    सर्गं प्रजेशरूपेण दस्यून् हन्यात्स्वराड्वपुः ।
    कालरूपेण सर्वेषामभावाय पृथग्गुणः ॥ ९॥
    
    स्तूयमानो जनैरेभिर्मायया नामरूपया ।
    विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥ १०॥
    
    एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
    यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ॥ ११॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४॥
    
    पञ्चदशोऽद्ध्ययाः - १५
    राजोवाच
    बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत ।
    भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥ १॥
    
    एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः ।
    यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ॥ २॥
    
    श्रीशुक उवाच
    पराजितश्रीरसुभिश्च हापितो 
    हीन्द्रेण राजन् भृगुभिः स जीवितः ।
    सर्वात्मना तानभजद्भृगून् बलिः 
    शिष्यो महात्मार्थनिवेदनेन ॥ ३॥
    
    तं ब्राह्मणा भृगवः प्रीयमाणा 
    अयाजयन् विश्वजिता त्रिणाकम् ।
    जिगीषमाणं विधिनाभिषिच्य 
    महाभिषेकेण महानुभावाः ॥ ४॥
    
    ततो रथः काञ्चनपट्टनद्धो 
    हयाश्च हर्यश्वतुरङ्गवर्णाः ।
    ध्वजश्च सिंहेन विराजमानो 
    हुताशनादास हविर्भिरिष्टात् ॥ ५॥
    
    धनुश्च दिव्यं पुरटोपनद्धं 
    तूणावरिक्तौ कवचं च दिव्यम् ।
    पितामहस्तस्य ददौ च माला-
    मम्लानपुष्पां जलजं च शुक्रः ॥ ६॥
    
    एवं स विप्रार्जितयोधनार्थस्तैः 
    कल्पितस्वस्त्ययनोऽथ विप्रान् ।
    प्रदक्षिणीकृत्य कृतप्रणामः 
    प्रह्लादमामन्त्र्य नमश्चकार ॥ ७॥
    
    अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।
    सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ ८॥
    
    हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः ।
    रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९॥
    
    तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः ।
    पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव ॥ १०॥
    
    वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः ।
    ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ ११॥
    
    रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः ।
    कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ १२॥
    
    प्रवालफलपुष्पोरुभारशाखामरद्रुमैः ।
    हंससारसचक्राह्वकारण्डवकुलाकुलाः ।
    नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ १३॥
    
    आकाशगङ्गया देव्या वृतां परिखभूतया ।
    प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४॥
    
    रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।
    जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ १५॥
    
    सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्वृताम् ।
    शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ १६॥
    
    यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।
    भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः ॥ १७॥
    
    सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।
    यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ १८॥
    
    हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।
    पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रियाः ॥ १९॥
    
    मुक्तावितानैर्मणिहेमकेतुभि-
    र्नानापताकावलभीभिरावृताम् ।
    शिखण्डिपारावतभृङ्गनादितां 
    वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २०॥
    
    मृदङ्गशङ्खानकदुन्दुभिस्वनैः 
    सतालवीणामुरजर्ष्टिवेणुभिः ।
    नृत्यैः सवाद्यैरुपदेवगीतकै-
    र्मनोरमां स्वप्रभया जितप्रभाम् ॥ २१॥
    
    यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः ।
    मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२॥
    
    तां देवधानीं स वरूथिनीपतिर्बहिः 
    समन्ताद्रुरुधे पृतन्यया ।
    आचार्यदत्तं जलजं महास्वनं 
    दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ २३॥
    
    मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् ।
    सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ २४॥
    
    भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।
    अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः ॥ २५॥
    
    नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः ।
    पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
    दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ २६॥
    
    ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।
    ओजः सहो बलं तेजो यत एतत्समुद्यमः ॥ २७॥
    
    गुरुरुवाच
    जानामि मघवन् शत्रोरुन्नतेरस्य कारणम् ।
    शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ २८॥
    
    (ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।
    विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम् ।)
    भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् 
    नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ २९॥
    
    तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
    यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ ३०॥
    
    एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः ।
    तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ ३१॥
    
    एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
    हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ ३२॥
    
    देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् ।
    देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३३॥
    
    तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।
    शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३४॥
    
    ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
    कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ॥ ३५॥
    
    बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
    कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ ३६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे पञ्चदशोऽध्यायः ॥ १५॥
    
    
    ॥ षोडशोऽध्यायः - १६ ॥
    श्रीशुक उवाच
    एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
    हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ १॥
    
    एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
    निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २॥
    
    स पत्नीं दीनवदनां कृतासनपरिग्रहः ।
    सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३॥
    
    अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।
    न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४॥
    
    अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि ।
    धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५॥
    
    अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
    गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६॥
    
    गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।
    यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७॥
    
    अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
    त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८॥
    
    यत्पूजया कामदुघान् याति लोकान् गृहान्वितः ।
    ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९॥
    
    अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
    लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १०॥
    
    अदितिरुवाच
    भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च ।
    त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११॥
    
    अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।
    सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२॥
    
    को नु मे भगवन् कामो न सम्पद्येत मानसः ।
    यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३॥
    
    तवैव मारीच मनःशरीरजाः 
    प्रजा इमाः सत्त्वरजस्तमोजुषः ।
    समो भवांस्तास्वसुरादिषु प्रभो 
    तथापि भक्तं भजते महेश्वरः ॥ १४॥
    
    तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
    हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ १५॥
    
    परैर्विवासिता साहं मग्ना व्यसनसागरे ।
    ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६॥
    
    यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।
    तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७॥
    
    श्रीशुक उवाच
    एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
    अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ १८॥
    
    क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
    कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९॥
    
    उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
    सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २०॥
    
    स विधास्यति ते कामान् हरिर्दीनानुकम्पनः ।
    अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ २१॥
    
    अदितिरुवाच
    केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
    यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् ॥ २२॥
    
    आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
    आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३॥
    
    कश्यप उवाच
    एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।
    यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४॥
    
    फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः ।
    अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५॥
    
    सिनीवाल्यां मृदाऽऽलिप्य स्नायात्क्रोडविदीर्णया ।
    यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६॥
    
    त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।
    उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७॥
    
    निर्वर्तितात्मनियमो देवमर्चेत्समाहितः ।
    अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८॥
    
    नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
    सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९॥
    
    नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
    चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३०॥
    
    नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे ।
    सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१॥
    
    नमः शिवाय रुद्राय नमः शक्तिधराय च ।
    सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२॥
    
    नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
    योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३॥
    
    नमस्त आदिदेवाय साक्षिभूताय ते नमः ।
    नारायणाय ऋषये नराय हरये नमः ॥ ३४॥
    
    नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
    केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५॥
    
    त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।
    अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ ३६॥
    
    अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।
    स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७॥
    
    एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
    अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८॥
    
    अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् ।
    वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ।
    गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ ३९॥
    
    शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
    ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४०॥
    
    निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ।
    दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१॥
    
    जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ।
    कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ॥ ४२॥
    
    कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः ।
    द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥ ४३॥
    
    भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः ।
    ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४॥
    
    स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ।
    पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥ ४५॥
    
    पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः ।
    पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६॥
    
    एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतः ।
    हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७॥
    
    प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी ।
    ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८॥
    
    वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।
    अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९॥
    
    त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः ।
    कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५०॥
    
    पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः ।
    चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१॥
    
    शृतेन तेन पुरुषं यजेत सुसमाहितः ।
    नैवेद्यं चातिगुणवद्दद्यात्पुरुषतुष्टिदम् ॥ ५२॥
    
    आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ।
    तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ॥ ५३॥
    
    भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते ।
    अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४॥
    
    दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः ।
    अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५॥
    
    भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च ।
    विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६॥
    
    नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ।
    कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७॥
    
    एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।
    पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८॥
    
    त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् ।
    आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९॥
    
    अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् ।
    तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६०॥
    
    त एव नियमाः साक्षात्त एव च यमोत्तमाः ।
    तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ॥ ६१॥
    
    तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर ।
    भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया-
    मष्टमस्कन्धे अदितिपयोव्रतकथनं नाम षोडशोऽध्यायः ॥ १६॥
    
    
    ॥ सप्तदशोऽध्यायः - १७ ॥
    श्रीशुक उवाच
    इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै ।
    अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥ १॥
    
    चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।
    प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २॥
    
    मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
    वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३॥
    
    तस्याः प्रादुरभूत्तात भगवानादिपुरुषः ।
    पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ४॥
    
    तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
    ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥ ५॥
    
    सोत्थाय बद्धाञ्जलिरीडितुं स्थिता 
    नोत्सेह आनन्दजलाकुलेक्षणा ।
    बभूव तूष्णीं पुलकाकुलाकृति-
    स्तद्दर्शनात्युत्सवगात्रवेपथुः ॥ ६॥
    
    प्रीत्या शनैर्गद्गदया गिरा हरिं 
    तुष्टाव सा देव्यदितिः कुरूद्वह ।
    उद्वीक्षती सा पिबतीव चक्षुषा 
    रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७॥
    
    अदितिरुवाच
    यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद 
    तीर्थश्रवः श्रवणमङ्गलनामधेय । 
    आपन्नलोकवृजिनोपशमोदयाद्य 
    शं नः कृधीश भगवन्नसि दीननाथः ॥ ८॥
    
    विश्वाय विश्वभवनस्थितिसंयमाय 
    स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । 
    स्वस्थाय शश्वदुपबृंहितपूर्णबोध-
    व्यापादितात्मतमसे हरये नमस्ते ॥ ९॥
    
    आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
    र्द्योर्भूरसाः सकलयोगगुणास्त्रिवर्गः ।
    ज्ञानं च केवलमनन्त भवन्ति तुष्टात्त्वत्तो 
    नृणां किमु सपत्नजयादिराशीः ॥ १०॥
    
    श्रीशुक उवाच
    अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।
    क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ ११॥
    
    श्रीभगवानुवाच
    देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।
    यत्सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥ १२॥
    
    तान् विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।
    प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् ॥ १३॥
    
    इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् ।
    स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४॥
    
    आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः ।
    नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५॥
    
    प्रायोऽधुना तेऽसुरयूथनाथा 
    अपारणीया इति देवि मे मतिः ।
    यत्तेऽनुकूलेश्वरविप्रगुप्ता 
    न विक्रमस्तत्र सुखं ददाति ॥ १६॥
    
    अथाप्युपायो मम देवि चिन्त्यः 
    सन्तोषितस्य व्रतचर्यया ते ।
    ममार्चनं नार्हति गन्तुमन्यथा 
    श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७॥
    
    त्वयार्चितश्चाहमपत्यगुप्तये 
    पयोव्रतेनानुगुणं समीडितः ।
    स्वांशेन पुत्रत्वमुपेत्य ते सुतान् 
    गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८॥
    
    उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
    मां च भावयती पत्यावेवं रूपमवस्थितम् ॥ १९॥
    
    नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन ।
    सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २०॥
    
    श्रीशुक उवाच
    एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
    अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१॥
    
    उपाधावत्पतिं भक्त्या परया कृतकृत्यवत् ।
    स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२॥
    
    प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः ।
    सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
    समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३॥
    
    अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
    हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४॥
    
    ब्रह्मोवाच
    जयोरुगाय भगवन्नुरुक्रम नमोस्तु ते ।
    नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५॥
    
    नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
    त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६॥
    
    त्वमादिरन्तो भुवनस्य मध्य-
    मनन्तशक्तिं पुरुषं यमाहुः ।
    कालो भवानाक्षिपतीश विश्वं 
    स्रोतो यथान्तः पतितं गभीरम् ॥ २७॥
    
    त्वं वै प्रजानां स्थिरजङ्गमानां 
    प्रजापतीनामसि सम्भविष्णुः ।
    दिवौकसां देव दिवश्च्युतानां 
    परायणं नौरिव मज्जतोऽप्सु ॥ २८॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया-
    मष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ १७॥
    
    
    ॥ अष्टादशोऽध्यायः - १८ ॥
    श्रीशुक उवाच
    इत्थं विरिञ्चस्तुतकर्मवीर्यः 
    प्रादुर्बभूवामृतभूरदित्याम् ।
    चतुर्भुजः शङ्खगदाब्जचक्रः 
    पिशङ्गवासा नलिनायतेक्षणः ॥ १॥
    
    सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द ।
    श्यामावदातो झषराजकुण्डल-
    त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् ।
    श्रीवत्सवक्षा बलयाङ्गदोल्लस-
    त्किरीटकाञ्चीगुणचारुनूपुरः ॥ २॥
    
    मधुव्रतव्रातविघुष्टया स्वया 
    विराजितः श्रीवनमालया हरिः ।
    प्रजापतेर्वेश्मतमः स्वरोचिषा 
    विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ ३॥
    
    दिशः प्रसेदुः सलिलाशयास्तदा 
    प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।
    द्यौरन्तरिक्षं क्षितिरग्निजिह्वा 
    गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ ४॥
    
    श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः ।
    सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५॥
    
    द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
    विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ ६॥
    
    शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः ।
    चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७॥
    
    प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वप्रवरा जगुः ।
    तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥ ८॥
    
    सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः ।
    चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ ९॥
    
    गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
    अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ १०॥
    
    दृष्ट्वादितिस्तं निजगर्भसम्भवं 
    परं पुमांसं मुदमाप विस्मिता ।
    गृहीतदेहं निजयोगमायया 
    प्रजापतिश्चाह जयेति विस्मितः ॥ ११॥
    
    यत्तद्वपुर्भाति विभूषणायुधै-
    रव्यक्तचिद्व्यक्तमधारयद्धरिः ।
    बभूव तेनैव स वामनो वटुः 
    सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ १२॥
    
    तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः ।
    कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ १३॥
    
    तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
    बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४॥
    
    ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः ।
    कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ १५॥
    
    कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः । 
    अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥ १६॥
    
    तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् । 
    भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७॥
    
    स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः ।
    ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ १८॥
    
    समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
    परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥ १९॥
    
    श्रुत्वाश्वमेधैर्यजमानमूर्जितं 
    बलिं भृगूणामुपकल्पितैस्ततः ।
    जगाम तत्राखिलसारसम्भृतो 
    भारेण गां सन्नमयन् पदे पदे ॥ २०॥
    
    तं नर्मदायास्तट उत्तरे बलेर्य 
    ऋत्विजस्ते भृगुकच्छसंज्ञके ।
    प्रवर्तयन्तो भृगवः क्रतूत्तमं 
    व्यचक्षतारादुदितं यथा रविम् ॥ २१॥
    
    त ऋत्विजो यजमानः सदस्या 
    हतत्विषो वामनतेजसा नृप ।
    सूर्यः किलायात्युत वा विभावसुः 
    सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥ २२॥
    
    इत्थं सशिष्येषु भृगुष्वनेकधा 
    वितर्क्यमाणो भगवान् स वामनः ।
    छत्रं सदण्डं सजलं कमण्डलुं 
    विवेश बिभ्रद्धयमेधवाटम् ॥ २३॥
    
    मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।
    जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४॥
    
    प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।
    प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ २५॥
    
    यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।
    रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६॥
    
    स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
    अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ २७॥
    
    तत्पादशौचं जनकल्मषापहं 
    स धर्मविन्मूर्ध्न्यदधात्सुमङ्गलम् ।
    यद्देवदेवो गिरिशश्चन्द्रमौलिर्दधार 
    मूर्ध्ना परया च भक्त्या ॥ २८॥
    
    बलिरुवाच
    स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ।
    ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥ २९॥
    
    अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् ।
    अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ॥ ३०॥
    
    अद्याग्नयो मे सुहुता यथाविधि 
    द्विजात्मज त्वच्चरणावनेजनैः ।
    हतांहसो वार्भिरियं च भूरहो 
    तथा पुनीता तनुभिः पदैस्तव ॥ ३१॥
    
    यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे 
    त्वामर्थिनं विप्रसुतानुतर्कये ।
    गां काञ्चनं गुणवद्धाम मृष्टं 
    तथान्नपेयमुत वा विप्रकन्याम् ।
    ग्रामान् समृद्धांस्तुरगान् गजान् वा 
    रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२॥
    
     इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया-
    मष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादे अष्टादशोऽध्यायः ॥ १८॥
    
    
    ॥ एकोनविंशोऽध्यायः - १९ ॥
    श्रीशुक उवाच
    इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।
    निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १॥
    
    श्रीभगवानुवाच
    वचस्तवैतज्जनदेव सूनृतं 
    कुलोचितं धर्मयुतं यशस्करम् ।
    यस्य प्रमाणं भृगवः साम्पराये 
    पितामहः कुलवृद्धः प्रशान्तः ॥ २॥
    
    न ह्येतस्मिन् कुले कश्चिन्निःसत्त्वः कृपणः पुमान् ।
    प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३॥
    
    न सन्ति तीर्थे युधि चार्थिनार्थिताः 
    पराङ्मुखा ये त्वमनस्विनो नृपाः ।
    युष्मत्कुले यद्यशसामलेन 
    प्रह्लाद उद्भाति यथोडुपः खे ॥ ४॥
    
    यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
    प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५॥
    
    यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।
    नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६॥
    
    निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
    हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७॥
    
    तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
    चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८॥
    
    यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।
    अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९॥
    
    एवं स निश्चित्य रिपोः शरीर-
    माधावतो निर्विविशेऽसुरेन्द्र ।
    श्वासानिलान्तर्हितसूक्ष्मदेह-
    स्तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १०॥
    
    स तन्निकेतं परिमृश्य शून्य-
    मपश्यमानः कुपितो ननाद ।
    क्ष्मां द्यां दिशः खं विवरान् समुद्रान् 
    विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११॥
    
    अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।
    भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२॥
    
    वैरानुबन्ध एतावानामृत्योरिह देहिनाम् ।
    अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥ १३॥
    
    पिता प्रह्लादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।
    स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात्स याचितः ॥ १४॥
    
    भवानाचरितान् धर्मानास्थितो गृहमेधिभिः ।
    ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ १५॥
    
    तस्मात्त्वत्तो महीमीषद्वृणेऽहं वरदर्षभात् ।
    पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६॥
    
    नान्यत्ते कामये राजन् वदान्याज्जगदीश्वरात् ।
    नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७॥
    
    बलिरुवाच
    अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः ।
    त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८॥
    
    मां वचोभिः समाराध्य लोकानामेकमीश्वरम् ।
    पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥ १९॥
    
    न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।
    तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २०॥
    
    श्रीभगवानुवाच
    यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
    न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१॥
    
    त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
    नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२॥
    
    सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः ।
    अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३॥
    
    यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
    नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ २४॥
    
    पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः ।
    यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५॥
    
    यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
    तत्प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः ॥ २६॥
    
    तस्मात्त्रीणि पदान्येव वृणे त्वद्वरदर्षभात् ।
    एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥ २७॥
    
    श्रीशुक उवाच
    इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् ।
    वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८॥
    
    विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
    जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९॥
    
    शुक्र उवाच
    एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः ।
    कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ ३०॥
    
    प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
    न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१॥
    
    एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् ।
    दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२॥
    
    त्रिभिः क्रमैरिमाँल्लोकान् विश्वकायः क्रमिष्यति ।
    सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३॥
    
    क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
    खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४॥
    
    निष्ठां ते नरके मन्ये ह्यप्रदातुः प्रतिश्रुतम् ।
    प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५॥
    
    न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
    दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६॥
    
    धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
    पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ ३७॥
    
    अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम ।
    सत्यमोमिति यत्प्रोक्तं यन्नेत्याहानृतं हि तत् ॥ ३८॥
    
    सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
    वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः ॥ ३९॥
    
    तद्यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात् ।
    एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४०॥
    
    पराग्रिक्तमपूर्णं वा अक्षरं यत्तदोमिति ।
    यत्किञ्चिदोमिति ब्रूयात्तेन रिच्येत वै पुमान् ।
    भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥ ४१॥
    
    अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।
    सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः श्वसन् मृतः ॥ ४२॥
    
    स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे ।
    गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया-
    मष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोशोऽध्यायः ॥ १९॥
    
    
    ॥ विंशोऽध्यायः - २० ॥
    श्रीशुक उवाच
    बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।
    तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १॥
    
    बलिरुवाच
    सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
    अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २॥
    
    स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
    प्रतिश्रुत्य ददामीति प्राह्लादिः कितवो यथा ॥ ३॥
    
    न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।
    सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४॥
    
    नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् ।
    न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५॥
    
    यद्यद्धास्यति लोकेऽस्मिन् सम्परेतं धनादिकम् ।
    तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६॥
    
    श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।
    दध्यङ् शिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७॥
    
    यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।
    तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥ ८॥
    
    सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः ।
    न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९॥
    
    मनस्विनः कारुणिकस्य शोभनं 
    यदर्थिकामोपनयेन दुर्गतिः ।
    कुतः पुनर्ब्रह्मविदां भवादृशां 
    ततो वटोरस्य ददामि वाञ्छितम् ॥ १०॥
    
    यजन्ति यज्ञक्रतुभिर्यमादृता 
    भवन्त आम्नायविधानकोविदाः ।
    स एव विष्णुर्वरदोऽस्तु वा परो 
    दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११॥
    
    यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।
    तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२॥
    
    एष वा उत्तमश्लोको न जिहासति यद्यशः ।
    हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ १३॥
    
    श्रीशुक उवाच
    एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।
    शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४॥
    
    दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया ।
    मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥ १५॥
    
    एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।
    वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६॥
    
    विन्ध्यावलिस्तदाऽऽगत्य पत्नी जालकमालिनी ।
    आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७॥
    
    यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।
    अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८॥
    
    तदासुरेन्द्रं दिवि देवतागणाः 
    गन्धर्वविद्याधरसिद्धचारणाः ।
    तत्कर्म सर्वेऽपि गृणन्त आर्जवं 
    प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९॥
    
    नेदुर्मुहुर्दुन्दुभयः सहस्रशो 
    गन्धर्वकिम्पूरुषकिन्नरा जगुः ।
    मनस्विनानेन कृतं सुदुष्करं 
    विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २०॥
    
    तद्वामनं रूपमवर्धताद्भुतं 
    हरेरनन्तस्य गुणत्रयात्मकम् ।
    भूः खं दिशो द्यौर्विवराः पयोधय-
    स्तिर्यङ् नृदेवा ऋषयो यदासत ॥ २१॥
    
    काये बलिस्तस्य महाविभूतेः 
    सहर्त्विगाचार्यसदस्य एतत् ।
    ददर्श विश्वं त्रिगुणं गुणात्मके 
    भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२॥
    
    रसामचष्टाङ्घ्रितलेऽथ पादयोर्महीं 
    महीध्रान् पुरुषस्य जङ्घयोः ।
    पतत्त्रिणो जानुनि विश्वमूर्ते-
    रूर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३॥
    
    सन्ध्यां विभोर्वाससि गुह्य ऐक्ष-
    त्प्रजापतीन् जघने आत्ममुख्यान् ।
    नाभ्यां नभः कुक्षिषु सप्तसिन्धू-
    नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४॥
    
    हृद्यङ्ग धर्मं स्तनयोर्मुरारेः 
    ऋतं च सत्यं च मनस्यथेन्दुम् ।
    श्रियं च वक्षस्यरविन्दहस्तां 
    कण्ठे च सामानि समस्तरेफान् ॥ २५॥
    
    इन्द्रप्रधानानमरान् भुजेषु 
    तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।
    केशेषु मेघान् श्वसनं नासिकाया-
    मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६॥
    
    वाण्यां च छन्दांसि रसे जलेशं 
    भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
    अहश्च रात्रिं च परस्य पुंसो 
    मन्युं ललाटेऽधर एव लोभम् ॥ २७॥
    
    स्पर्शे च कामं नृप रेतसोऽम्भः 
    पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
    छायासु मृत्युं हसिते च मायां 
    तनूरुहेष्वोषधिजातयश्च ॥ २८॥
    
    नदीश्च नाडीषु शिला नखेषु 
    बुद्धावजं देवगणान् ऋषींश्च ।
    प्राणेषु गात्रे स्थिरजङ्गमानि 
    सर्वाणि भूतानि ददर्श वीरः ॥ २९॥
    
    सर्वात्मनीदं भुवनं निरीक्ष्य 
    सर्वेऽसुराः कश्मलमापुरङ्ग ।
    सुदर्शनं चक्रमसह्यतेजो 
    धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३०॥
    
    पर्जन्यघोषो जलजः पाञ्चजन्यः 
    कौमोदकी विष्णुगदा तरस्विनी ।
    विद्याधरोऽसिः शतचन्द्रयुक्त-
    स्तूणोत्तमावक्षयसायकौ च ॥ ३१॥
    
    सुनन्दमुख्या उपतस्थुरीशं 
    पार्षदमुख्याः सहलोकपालाः ।
    स्फुरत्किरीटाङ्गदमीनकुण्डल-
    श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ ३२॥
    
    मधुव्रतस्रग्वनमालया वृतो
    रराज राजन् भगवानुरुक्रमः ।
    क्षितिं पदैकेन बलेर्विचक्रमे 
    नभः शरीरेण दिशश्च बाहुभिः ॥ ३३॥
    
    पदं द्वितीयं क्रमतस्त्रिविष्टपं 
    न वै तृतीयाय तदीयमण्वपि ।
    उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो 
    महर्जनाभ्यां तपसः परं गतः ॥ ३४॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया-
    मष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २०॥
    
    
    ॥ एकविंशोऽध्यायः - २१ ॥
    श्रीशुक उवाच
    सत्यं समीक्ष्याब्जभवो नखेन्दुभि-
    र्हतस्वधामद्युतिरावृतोऽभ्यगात् ।
    मरीचिमिश्रा ऋषयो बृहद्व्रताः 
    सनन्दनाद्या नरदेव योगिनः ॥ १॥
    
    वेदोपवेदा नियमान्विता 
    यमास्तर्केतिहासाङ्गपुराणसंहिताः ।
    ये चापरे योगसमीरदीपित-
    ज्ञानाग्निना रन्धितकर्मकल्मषाः ।
    ववन्दिरे यत्स्मरणानुभावतः 
    स्वायम्भुवं धाम गता अकर्मकम् ॥ २॥
    
    अथाङ्घ्रये प्रोन्नमिताय विष्णो-
    रुपाहरत्पद्मभवोऽर्हणोदकम् ।
    समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा 
    यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ ३॥
    
    धातुः कमण्डलुजलं तदुरुक्रमस्य 
    पादावनेजनपवित्रतया नरेन्द्र ।
    स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि 
    लोकत्रयं भगवतो विशदेव कीर्तिः ॥ ४॥
    
    ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।
    सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥ ५॥
    
    तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।
    धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ ६॥
    
    स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः ।
    नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥ ७॥
    
    जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः ।
    विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ ८॥
    
    महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।
    ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ ९॥
    
    न वा अयं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः ।
    द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ १०॥
    
    अनेन याचमानेन शत्रुणा वटुरूपिणा ।
    सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ ११॥
    
    सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।
    नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ १२॥
    
    तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।
    इत्यायुधानि जगृहुर्बलेरनुचरासुराः ॥ १३॥
    
    ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः ।
    अनिच्छतो बले राजन् प्राद्रवन् जातमन्यवः ॥ १४॥
    
    तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
    प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ १५॥
    
    नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।
    कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ १६॥
    
    जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ।
    सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७॥
    
    हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः ।
    वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १८॥
    
    हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।
    मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् ॥ १९॥
    
    यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये ।
    तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ २०॥
    
    यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।
    स एव भगवानद्य वर्तते तद्विपर्ययम् ॥ २१॥
    
    बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः ।
    सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ २२॥
    
    भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः ।
    दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ २३॥
    
    एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
    तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २४॥
    
    श्रीशुक उवाच
    पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः ।
    रसां निर्विविशू राजन् विष्णुपार्षदताडिताः ॥ २५॥
    
    अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् ।
    बबन्ध वारुणैः पाशैर्बलिं सौत्येऽहनि क्रतौ ॥ २६॥
    
    हाहाकारो महानासीद्रोदस्योः सर्वतोदिशम् ।
    निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २७॥
    
    तं बद्धं वारुणैः पाशैर्भगवानाह वामनः ।
    नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ २८॥
    
    पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
    द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ २९॥
    
    यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः ।
    यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥ ३०॥
    
    पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः ।
    स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥ ३१॥
    
    प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
    विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥ ३२॥
    
    वृथा मनोरथस्तस्य दूरे स्वर्गः पतत्यधः ।
    प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥ ३३॥
    
    विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
    तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ॥ ३४॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो 
    नामैकविंशोऽध्यायः ॥ २१॥
    
    
    ॥ द्वाविंशोऽध्यायः - २२ ॥
    श्रीशुक उवाच
    एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।
    भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १॥
    
    बलिरुवाच
    यद्युत्तमश्लोक भवान् ममेरितं 
    वचो व्यलीकं सुरवर्य मन्यते ।
    करोम्यृतं तन्न भवेत्प्रलम्भनं 
    पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २॥
    
    बिभेमि नाहं निरयात्पदच्युतो 
    न पाशबन्धाद्व्यसनाद्दुरत्ययात् ।
    नैवार्थकृच्छ्राद्भवतो विनिग्रहा-
    दसाधुवादाद्भृशमुद्विजे यथा ॥ ३॥
    
    पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
    यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४॥
    
    त्वं नूनमसुराणां नः पारोक्ष्यः परमो गुरुः ।
    यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५॥
    
    यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।
    बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६॥
    
    तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
    बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥ ७॥
    
    पितामहो मे भवदीयसम्मतः 
    प्रह्लाद आविष्कृतसाधुवादः ।
    भवद्विपक्षेण विचित्रवैशसं 
    सम्प्रापितस्त्वत्परमः स्वपित्रा ॥ ८॥
    
    किमात्मनानेन जहाति योऽन्ततः 
    किं रिक्थहारैः स्वजनाख्यदस्युभिः ।
    किं जायया संसृतिहेतुभूतया 
    मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९॥
    
    इत्थं स निश्चित्य पितामहो महा-
    नगाधबोधो भवतः पादपद्मम् ।
    ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्भीतः 
    स्वपक्षक्षपणस्य सत्तम ॥ १०॥
    
    अथाहमप्यात्मरिपोस्तवान्तिकं 
    दैवेन नीतः प्रसभं त्याजितश्रीः ।
    इदं कृतान्तान्तिकवर्ति जीवितं 
    ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११॥
    
    श्रीशुक उवाच
    तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रियः ।
    आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२॥
    
    तमिन्द्रसेनः स्वपितामहं श्रिया 
    विराजमानं नलिनायतेक्षणम् ।
    प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं 
    प्रलम्बबाहुं सुभगं समैक्षत ॥ १३॥
    
    तस्मै बलिर्वारुणपाशयन्त्रितः 
    समर्हणं नोपजहार पूर्ववत् ।
    ननाम मूर्ध्नाश्रुविलोललोचनः 
    सव्रीडनीचीनमुखो बभूव ह ॥ १४॥
    
    स तत्र हासीनमुदीक्ष्य सत्पतिं 
    सुनन्दनन्दाद्यनुगैरुपासितम् ।
    उपेत्य भूमौ शिरसा महामना 
    ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५॥
    
    प्रह्लाद उवाच
    त्वयैव दत्तं पदमैन्द्रमूर्जितं 
    हृतं तदेवाद्य तथैव शोभनम् ।
    मन्ये महानस्य कृतो ह्यनुग्रहो 
    विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६॥
    
    यया हि विद्वानपि मुह्यते यतस्तत्को 
    विचष्टे गतिमात्मनो यथा ।
    तस्मै नमस्ते जगदीश्वराय वै 
    नारायणायाखिललोकसाक्षिणे ॥ १७॥
    
    श्रीशुक उवाच
    तस्यानुशृण्वतो राजन् प्रह्लादस्य कृताञ्जलेः ।
    हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥ १८॥
    
    बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।
    प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥ १९॥
    
    विन्ध्यावलिरुवाच
    क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते 
    स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।
    कर्तुः प्रभोस्तव किमस्यत आवहन्ति 
    त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २०॥
    
    ब्रह्मोवाच
    भूतभावन भूतेश देवदेव जगन्मय ।
    मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१॥
    
    कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।
    निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ २२॥
    
    यत्पादयोरशठधीः सलिलं प्रदाय 
    दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
    अप्युत्तमां गतिमसौ भजते त्रिलोकीं 
    दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३॥
    
    श्रीभगवानुवाच
    ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।
    यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४॥
    
    यदा कदाचिज्जीवात्मा संसरन् निजकर्मभिः ।
    नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५॥
    
    जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।
    यद्यस्य न भवेत्स्तम्भस्तत्रायं मदनुग्रहः ॥ २६॥
    
    मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।
    सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७॥
    
    एष दानवदैत्यानामग्रणीः कीर्तिवर्धनः ।
    अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८॥
    
    क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः ।
    ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९॥
    
    गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
    छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३०॥
    
    एष मे प्रापितः स्थानं दुष्प्रापममरैरपि ।
    सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१॥
    
    तावत्सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
    यन्नाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।
    नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२॥
    
    इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
    सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३॥
    
    न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे ।
    त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ ३४॥
    
    रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।
    सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५॥
    
    तत्र दानवदैत्यानां सङ्गात्ते भाव आसुरः ।
    दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ ३६॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो नाम 
    द्वाविंशोऽध्यायः ॥ २२॥
    
    
    ॥ त्रयोविंशोऽध्यायः - २३ ॥
    श्रीशुक उवाच
    इत्युक्तवन्तं पुरुषं पुरातनं 
    महानुभावोऽखिलसाधुसम्मतः ।
    बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो 
    भक्त्युद्गलो गद्गदया गिराब्रवीत् ॥ १॥
    
    बलिरुवाच
    अहो प्रणामाय कृतः समुद्यमः 
    प्रपन्नभक्तार्थविधौ समाहितः ।
    यल्लोकपालैस्त्वदनुग्रहोऽमरै-
    रलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २॥
    
    श्रीशुक उवाच
    इत्युक्त्वा हरिमानम्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३॥
    
    एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
    पूरयित्वादितेः काममशासत्सकलं जगत् ॥ ४॥
    
    लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
    निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत् ॥ ५॥
    
    प्रह्लाद उवाच
    नेमं विरिञ्चो लभते प्रसादं 
    न श्रीर्न शर्वः किमुतापरे ते ।
    यन्नोऽसुराणामसि दुर्गपालो 
    विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ ६॥
    
    यत्पादपद्ममकरन्दनिषेवणेन 
    ब्रह्मादयः शरणदाश्नुवते विभूतीः । 
    कस्माद्वयं कुसृतयः खलयोनयस्ते 
    दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७॥
    
    चित्रं तवेहितमहोऽमितयोगमाया-
    लीलाविसृष्टभुवनस्य विशारदस्य ।
    सर्वात्मनः समदृशोऽविषमः स्वभावो 
    भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८॥
    
    श्रीभगवानुवाच
    वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् ।
    मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९॥
    
    नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
    मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धनः ॥ १०॥
    
    श्रीशुक उवाच
    आज्ञां भगवतो राजन् प्रह्लादो बलिना सह ।
    बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११॥
    
    परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः ।
    प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२॥
    
    अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।
    आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३॥
    
    ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।
    यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४॥ 
    शुक्र उवाच
    कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
    यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५॥
    
    मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।
    सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं तव ॥ १६॥
    
    तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।
    एतच्छ्रेयः परं पुंसां यत्तवाज्ञानुपालनम् ॥ १७॥
    
    श्रीशुक उवाच 
    अभिनन्द्य हरेराज्ञामुशना भगवानिति ।
    यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८॥
    
    एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः ।
    ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९॥
    
    प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।
    दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ २०॥
    
    कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च ।
    लोकानां लोकपालानामकरोद्वामनं पतिम् ॥ २१॥
    
    वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः ।
    मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२॥
    
    उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये ।
    तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३॥
    
    ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् ।
    लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४॥
    
    प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः ।
    श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५॥
    
    ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।
    पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६॥
    
    सुमहत्कर्म तद्विष्णोर्गायन्तः परमाद्भुतम् ।
    धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७॥
    
    सर्वमेतन्मयाऽऽख्यातं भवतः कुलनन्दन ।
    उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ २८॥
    
    पारं महिम्न उरुविक्रमतो गृणानो 
    यः पार्थिवानि विममे स रजांसि मर्त्यः ।
    किं जायमान उत जात उपैति मर्त्य 
    इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९॥
    
    य इदं देवदेवस्य हरेरद्भुतकर्मणः ।
    अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ ३०॥
    
    क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
    यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१॥
    
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-
    मष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥ २३॥
    
    
    ॥ चतुर्विंशोऽध्यायः - २४ ॥
    राजोवाच
    भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।
    अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १॥
    
    यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् ।
    तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २॥
    
    एतन्नो भगवन् सर्वं यथावद्वक्तुमर्हसि ।
    उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३॥
    
    सूत उवाच
    इत्युक्तो विष्णुरातेन भगवान् बादरायणिः ।
    उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम् ॥ ४॥
    
    श्रीशुक उवाच
    गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।
    रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ ५॥
    
    उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।
    नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६॥
    
    आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
    समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७॥
    
    कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।
    मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८॥
    
    ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
    दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९॥
    
    तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान् ।
    नारायणपरोऽतप्यत्तपः स सलिलाशनः ॥ १०॥
    
    योऽसावस्मिन् महाकल्पे तनयः स विवस्वतः ।
    श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११॥
    
    एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
    तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥ १२॥
    
    सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।
    उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३॥
    
    तमाह सातिकरुणं महाकारुणिकं नृपम् ।
    यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
    कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४॥
    
    तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
    अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५॥
    
    तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः ।
    कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६॥
    
    सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
    अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७॥
    
    नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
    कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८॥
    
    स एनां तत आदाय न्यधादौदञ्चनोदके ।
    तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९॥
    
    न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।
    पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २०॥
    
    तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
    तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१॥
    
    नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः ।
    निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२॥
    
    इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि । 
    जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३॥
    
    क्षिप्यमाणस्तमाहेदमिह मां मकरादयः ।
    अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४॥
    
    एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
    तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥ २५॥
    
    नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि च ।
    यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥ २६॥
    
    नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः ।
    अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७॥
    
    नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।
    भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८॥
    
    सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
    ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९॥
    
    न तेऽरविन्दाक्ष पदोपसर्पणं 
    मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
    यथेतरेषां पृथगात्मनां सतामदीदृशो 
    यद्वपुरद्भुतं हि नः ॥ ३०॥
    
    श्रीशुक उवाच
    इति ब्रुवाणं नृपतिं जगत्पतिः 
    सत्यव्रतं मत्स्यवपुर्युगक्षये ।
    विहर्तुकामः प्रलयार्णवेऽब्रवी-
    च्चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ ३१॥
    
    श्रीभगवानुवाच
    सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम ।
    निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२॥
    
    त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
    उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥ ३३॥
    
    त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च ।
    सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४॥
    
    आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।
    एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५॥
    
    दोधूयमानां तां नावं समीरेण बलीयसा ।
    उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ ३६॥
    
    अहं त्वामृषिभिः साकं सहनावमुदन्वति ।
    विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ ३७॥
    
    मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
    वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ ३८॥
    
    इत्थमादिश्य राजानं हरिरन्तरधीयत ।
    सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९॥
    
    आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः ।
    निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४०॥
    
    ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।
    वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ ४१॥
    
    ध्यायन् भगवदादेशं ददृशे नावमागताम् ।
    तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ ४२॥
    
    तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।
    स वै नः सङ्कटादस्मादविता शं विधास्यति ॥ ४३॥
    
    सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।
    एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४॥ स गो ना सं गो गो
    निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।
    वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ ४५॥
    
    राजोवाच
    अनाद्यविद्योपहतात्मसंविद-
    स्तन्मूलसंसारपरिश्रमातुराः ।
    यदृच्छयेहोपसृता यमाप्नुयु-
    र्विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६॥
    
    जनोऽबुधोऽयं निजकर्मबन्धनः 
    सुखेच्छया कर्म समीहतेऽसुखम् ।
    यत्सेवया तां विधुनोत्यसन्मतिं 
    ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥ ४७॥
    
    यत्सेवयाग्नेरिव रुद्ररोदनं 
    पुमान् विजह्यान्मलमात्मनस्तमः ।
    भजेत वर्णं निजमेष सोऽव्ययो 
    भूयात्स ईशः परमो गुरोर्गुरुः ॥ ४८॥
    
    न यत्प्रसादायुतभागलेशमन्ये 
    च देवा गुरवो जनाः स्वयम् ।
    कर्तुं समेताः प्रभवन्ति पुंस-
    स्तमीश्वरं त्वां शरणं प्रपद्ये ॥ ४९॥
    
    अचक्षुरन्धस्य यथाग्रणीः कृतस्तथा 
    जनस्याविदुषोऽबुधो गुरुः ।
    त्वमर्कदृक्सर्वदृशां समीक्षणो 
    वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५०॥
    
    जनो जनस्यादिशतेऽसतीं मतिं 
    यया प्रपद्येत दुरत्ययं तमः ।
    त्वं त्वव्ययं ज्ञानममोघमञ्जसा 
    प्रपद्यते येन जनो निजं पदम् ॥ ५१॥
    
    त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो 
    ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।
    तथापि लोको न भवन्तमन्धधी-
    र्जानाति सन्तं हृदि बद्धकामः ॥ ५२॥
    
    तं त्वामहं देववरं वरेण्यं 
    प्रपद्य ईशं प्रतिबोधनाय ।
    छिन्ध्यर्थदीपैर्भगवन् वचोभि-
    र्ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३॥
    
    श्रीशुक उवाच
    इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः ।
    मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ ५४॥
    
    पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।
    सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ ५५॥
    
    अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् ।
    नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६॥
    
    अतीतप्रलयापाय उत्थिताय स वेधसे ।
    हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥ ५७॥
    
    स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।
    विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ॥ ५८॥
    
    सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।
    संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९॥
    
    अवतारो हरेर्योऽयं कीर्तयेदन्वहं नरः ।
    सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६०॥
    
    प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः 
    श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।
    दितिजमकथयद्यो ब्रह्म सत्यव्रतानां 
    तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१॥
    
    इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
    पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानुवर्णनं
    नाम चतुर्विंशोऽध्यायः ॥ २४॥
    
              ॥ इत्यष्टमस्कन्धः समाप्तः ॥
                  ।। ॐ तत्सत् ।।
    
    संकलन एवं टाईप- 
    केशव शरण लुईटेल
    मिति- २०७५/१२/०१ गते शुक्रबार 

No comments:

Post a Comment