Tuesday, October 31, 2017

Shrikrishnashtakam श्रीकृष्णाष्टकम्

         
                             कृष्णाष्टकम्




वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम्
देवकी-परमानन्दं कृष्णं वन्दे जगद्गुरुम्



              कृष्णाष्टकम्

अतसीपुष्पसङ्काशं हार-नूपुर-शोभितम्
रत्न-कङ्कण-केयूरम कृष्णं वन्दे जगद्गुरुम् ||
कुटिलालक-संयुक्तं पूर्णचंद्र-निभाननम्
विलसत्-कुण्ड्लधरं कृष्णं वन्दे जगद्गुरुम् ||
मंदारगन्ध-संयुक्तं चारुहासं चतुर्भुजं
बर्हि-पिच्छावचूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ||
उत्फुल्लपद्म-पत्राक्षं नीलजीमूत-सन्निभम्
याद्वानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ||
रुक्मिणीकेली -संयुक्तं पीताम्बर-सुशोभितम्
अवाप्त-तुलासीगंधम कृष्णं वन्दे जगद्गुरुम् ||
गोपिकानां कुचद्वन्द्व-कुन्कुमाङ्कित-वक्षसम्
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ||
श्रीवात्साङकं महोरस्कं वनमाला-विराजितम्
शङ्कचक्र-धरं देवं कृष्णं वन्दे जगद्गुरुम् ||
कृष्णाष्टकं-इदं पुण्यं प्रातरुत्थाय यः पठेत्
कोटिजन्म-कृतं पापं स्मरणेन विनश्यति ||

संकलन- केशव लुईटेल 
मिति-२०७४-०१-०८ गते शुक्रवार 

No comments:

Post a Comment