Monday, October 30, 2017

Rukminimangalam Patram रुक्मिणी मंगल पत्रम्


             || श्रीरुक्मिणी मङ्गलम पत्र ||



रुक्मिण्युवाच
श्रुत्वा गुणान् भुवनसुन्दर श्रृण्वतां ते ।
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् ।।
रुपं दृशां दृशिमतामखिलार्थलाभं ।
त्वय्यच्युताविशति चित्तमपत्रपं मे ।। ३७ ।।
का त्वा मुकुन्द महती कुलशीलरुप- ।
विद्यावयोद्रविणधामभिरात्मतुल्यम् ।।
धीरा पतिं कुलवती न वृणीत कन्या ।
काले नृसिंह नरलोकमनोऽभिरामम् ।। ३८ ।।
तन्मे भवान् खलु वृत: पतिरङ्ग जाया ।
मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।।
मा वीरभागमभिमर्शतु चैद्य आराद् ।
गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष    ।। ३९ ।।
पूर्तेष्टदत्तनियमव्रतदेवविप्र- ।
गुर्वार्चनादिभिरलं भगवान् परेश: ।।
आराधितो यदि गदाग्रज एत्य पाणिं ।
गृह्णातु मे न दमघोषसुतादयोऽन्ये ।। ४० ।।
श्वोभाविनि त्वमजितोद्वहने विदर्भान् ।
गुप्त: समेत्य पृतनापतिभि: परीत: ।।
निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य ।
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ।। ४१ ।।
अन्त: पुरान्तरचरीमनिहत्य बन्धूं - ।
स्त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।।
पूर्वेद्युरस्ति महती कुलदेवियात्रा ।
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ।। ४२ ।।
यस्याङ्घृपङ्कजरज: स्नपनं महान्तो ।
वाञ्छान्त्युमापतिरिवात्मतमोऽपहत्यै ।।
यर्ह्याम्बुजाक्ष न लभेय भवत्प्रसादं ।
जह्यामसून् व्रतकृशाञ्छतजन्मभि: स्यात् ।। ४३ 
।।

3 comments:

  1. कमसेकम ५१ दिन ईश स्तोत्रका पाठ करना चाहिए ।

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete