Thursday, October 19, 2017

Atha Shivamrityunja Stotram अथ शिवमहामृत्युञ्जय स्तोत्रम्

             

|| श्रीमहाशिवमृत्युञ्जयस्तोत्रम ||






  ॐ अस्य श्रीमहाशिवमृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः। अनुष्टुप्‌ छन्द: श्रीशिवमृत्युंञ्जयो देवता  गौरी शक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं पाठे विनियोगः ॥
                    
                  ||अथ ध्यानम्॥
  चन्द्रार्कानिविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं |                                  मुद्रापाशमृगाक्षसूत्रविलसत्पार्णि   हिमांशुप्रभम् ॥
  कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं |
  कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥


ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥१॥
नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् ॥
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥२॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥
वामदेवं महादेवं लोकनाथं जगद्‌गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥४॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥
गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥६॥
अनाथं परमानन्दं कैवल्यपददायिनम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥७॥
स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥८॥
उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥९॥
                 फलश्रुती:
मार्कण्डेयकृतं स्तोत्र यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥
शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥
मृत्युञ्चय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगै पीडितं कर्मबन्धनेः ॥१२॥
तावतस्त्वद्‌गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यमनुं जपेत् ॥१३॥
नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥


संकलित- केशव शरण लुईटेल 
संवत- २०७४-०६-१४ गते शनिवार
विजया दशमी को अवसरमा 
   

No comments:

Post a Comment