Tuesday, October 31, 2017

Hayagriv stotram हयग्रीव स्तोत्रम्



 ।। अथ श्रीहयग्रीवस्तोत्रं  ।। 


               स्तुतिः 
विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवम् हयग्रीवमहं प्रपद्ये ।।

श्रीहयग्रीवस्तोत्रम् ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्व विद्यानां हयग्रीवम् उपास्महे ॥ १ ॥
स्वतस्सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं
सुधा सध्रीचीभिर् धुतिभिर् अवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैर् अनुविहित हेषा हलहलं
हताशेषावद्यं हयवदन मीडी महि महः ॥ २ ॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरि विततिर्बोधजलधेः ।
कथा दर्पक्षुभ्यत् कथककुल कोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ ॥
प्राची सन्ध्या काचिदन्तर् निशायाः
प्रज्ञादृष्टेरञ्जन श्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजि वक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥
विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्ध दीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवम् अहं प्रपद्ये ॥ ५ ॥
अपौरुषेयैर् अपि वाक्प्रपञ्चैः
अद्यापि ते भूति मदृष्ट पाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥
दाक्षिण्य रम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्य वाचः
स्फुरन्ति सर्वे तव शक्ति लेशैः ॥ ७ ॥
मन्दोऽभविष्यन् नियतं विरिञ्चो
वाचां निधे वञ्चित भाग धेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८ ॥
वितर्क डोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्ट डोलायित माधिराज्यम् ॥ ९ ॥
अग्नोउ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्ड सारैर् हविषां प्रदानैः
आप्यायनं व्योम सदां विधत्से ॥ १० ॥
यन्मूलमीदृक् प्रतिभाति तत्वं
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्वेन जानन्ति विशुद्ध सत्वाः
त्वाम् अक्षराम् अक्षर मातृकां ते ॥ ११ ॥
अव्याकृताद् व्याकृत वानसि त्वं
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्टां
वागीश्वर त्वां त्वदुपज्ञ वाचः ॥ १२ ॥
मुग्धेन्दु निष्यन्द विलोभ नीयां
मूर्तिं तवानन्द सुधा प्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेला मुदारामिव दुग्ध सिन्धोः ॥ १३ ॥
मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानस राज हंसम् ।
स्वयं पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥
अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर् मयूखैः ।
वाचां प्रवाहैर् अनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥
स्वामिन् भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढ मूलं
अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् ॥ १६ ॥
स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यान चन्द्रोदय वर्धमानम् ।
अमान्त मानन्द पयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥
स्वैरानुभावास् त्वदधीन भावाः
समृद्ध वीर्यास् त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहन पिञ्छिकां ते ॥ १८ ॥
प्राङ् निर्मितानां तपसां विपाकाः
प्रत्यग्र निश्श्रेयस संपदो मे ।
समेधिषीरंस्तव पाद पद्मे
संकल्प चिन्तामणयः प्रणामाः ॥ १९ ॥
विलुप्त मूर्धन्य लिपिक्र माणां
सुरेन्द्र चूडापद लालितानाम् ।
त्वदंघ्रि राजीव रजः कणानां
भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥
परिस्फुरन् नूपुर चित्रभानु
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन् महेऽन्तः
प्रबोध राजीव विभात सन्ध्याम् ॥ २१ ॥
त्वत् किङ्करा लंकरणो चितानां
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेद गिरां प्रतीमः ॥ २२ ॥
संचिन्तयामि प्रतिभाद शास्थान्
संधुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते ॥ २३ ॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतो दञ्चन लम्पटानां
लीला घटी यन्त्र मिवाश्रितानाम् ॥ २४ ॥
प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाल सङ्घात मिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणम् आश्रितानाम् ॥ २५ ॥
तमांसि भित्वा विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नव पुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥
दिशन्तु मे देव सदा त्वदीयाः
दया तरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाम् अमृतं क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् ॥ २७ ॥
विशेष वित्पारिष देषु नाथ
विदग्ध गोष्ठी समराङ्गणेषु ।
जिगीषतो मे कवितार्कि केन्द्रान्
जिह्वाग्र सिंहासनम् अभ्युपेयाः ॥ २८ ॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्द मयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्ध शूरः ॥ २९ ॥
नाना विधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथ परिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥ ३० ॥
अकम्पनीयान् यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्का कलङ्का पगमोज्ज्वलानि
तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्क चक्रे
बिभ्रद् भिन्नस्फटिक रुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीर् अमृत विशदैर् अंशुभिः प्लावयन् मां
आविर्भूया दनघ महिमा मानसे वाग धीशः ॥ ३२ ॥
श्री वेङ्कट नाथेन विरचिता मेताम् ॥                                                                                                             ॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥


संकलन- केशव लुईटेल 
मिति- २०६५-०७-१५ शुक्रवार 

No comments:

Post a Comment