Tuesday, December 12, 2017

Sudarshanshatakam सुदर्शनशतकम्




श्रीसुदर्शनशतकम 



श्रीकुरेशस्वामिविरचितम्
यस्य स्मरणमात्रेण विद्रवन्ति सुरारय: ।
सहस्रार नमस्तुभ्यं विष्णुपाणितलास्रय ।।
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् ।
सर्वरोगप्रशमनं कुरु देववराच्युत ।।

रंगेशवीज्ञप्तिकरामयस्य ।
चकार चक्रेशनुतिं निवृत्तये ।।
समाश्रयेsहं वरपूरणीं य: ।
तं ककूरनारायणनामकं मुनिम् ।।

।। अथ सुदर्शनसतकम् प्रारभ्यते ।।
अथ प्रथमम् ज्वालावर्णनम्
‎सौन्दर्शन्युज्जिहाना दिशि विदिशितिरस्कृत्य सावित्रमर्ची: ।
‎बाह्याबाह्यान्ध्कारक्षतजगदगदंकारभूम्ना स्वधाम्ना ।।
‎दो: खर्जूदूरगर्जद्विबुधरिपुवधुकण्ठकैवल्य ज्वाला ।
‎जाज्वल्यंमा वितरतु भवतां वीप्सयाsभिप्सितानि ।। १ ।।

प्रत्युद्यातं मयूखैर्नभसि दिनकृत: प्राप्तसेवं प्रभाभि: ।
भूमौ सौमेरवीभिर्दिवि वरिवसितं दीप्तिभिर्देवधाम्नाम् ।।
भूयस्यै भूतये व: स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गं ।
चाक्रं जागत्प्रतापं त्रिभुवनविजयब्याग्रमुग्रं मस्तत् ।। २ ।।

पूर्णे पूरैस्सुधानां सुमहति लसतस्सोमबिम्बालवाले ।
बाहाशाखावरुद्धक्षितिगगनदिवश्चक्रराजद्रुमस्य ।।
ज्योतिश्छ्द्मा प्रवाल: प्रकटितसुमनस्संपदुत्तंसलक्ष्मीं ।
पुष्णान्नाशामुखेषु प्रदिशतु भवतां सप्रकर्षं प्रहर्षम् ।। ३ ।।

आरादारात् सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षात् ।
नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमे: ।।
आम्नायैरेककण्ठै: स्तुतमहिम महो माधवीयस्य हेते: ।
तद्वो दिक्ष्वेधमानं चतसृषु चतुर: पुष्यतात् पूरुषार्थान् ।। ४ ।।

श्यामं धामप्रसृत्या क्वचन भगवत: क्वापि बभ्रु: प्रकृत्या ।
शुभ्रं शेषस्य भासा क्वचन मणिरुचा क्वापि तस्यैव रक्ताम् ।।
नीलं श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्रां ।
व्यातन्वानं वितानश्रीयमुपचिनुताच्छर्म वश्चक्रभानम् ।। ५ ।।

शंसन्त्युन्मेषमुच्छोषितपरमहसो भास्वत: कैटभारे: ।
इन्धे सन्ध्येव नक्तञ्चरविलयकरी या जगद्वन्दनीया ।।
बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा ।
राथांगी रश्मिभंगी प्रणुदतु भवतां प्रत्यहोत्थानमेन: ।। ६ ।।

साम्यं धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि ।
स्फौलिङ्गीं यान्ति कान्तिं दिशति यदुदये मेरुरङ्गारशङ्काम् ।।
अग्निर्मग्नार्चिरैक्यं भजति दिननिशावल्लभौ दुर्लभाभौ ।
ज्वालावर्ताविव स्त: प्रहरणपतिजं धाम वस्तद्धिनोतु ।। ७ ।।

दृष्टेsधिव्योम चक्रे विकचनवजपासन्निकाशे सकाशं ।
स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोsस्य ।।
निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्प्रष्टुमद्यापि नेष्टे ।
धर्मांशुं ते घटन्तामहितविहतये भानवो भास्वरा व: ।। ८ ।।

देवं हेमादृतुङ्गं पृथुभुजशिखरं बिभ्रतीं मध्यदेशे ।
नाभिद्वीपाभिरामामरविपिनवतीं शेषशीर्षासनस्थाम् ।।
नेमिं पर्यायभूमिं दिनकरकिरणादृष्टसीम: परित्य ।
प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मि: ।। ९ ।।

एकं लोकस्य चक्षुर्द्विविधमपनुदत्कर्म नम्रत्रिनेत्रम् ।
दात्रार्थानां चतुर्णां गमयदरिगणं पञ्चतां षड्गुणाढ्यम् ।।
सप्तार्चिश्शोषिताष्टापदनवकिरणश्रेणिरज्यद्दशांशं ।
पर्यस्याद्वाश्शताङ्गावयवपरिबृढज्योतिरीतीस्सहस्रम् ।। १० ।।

उच्चण्डे यच्छिखण्डे निबिडयति नभ:क्रोडमर्कोsटति द्याम् ।
अभ्यस्य प्रौढतापग्लपितवपुरपो विभ्रतीरभ्रपङ्क्ती: ।।
धत्ते शुष्यत्सुधोत्सो विधुरपमधुन: क्षौद्रकोशस्य साम्यं ।
रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो धृष्टयो व: ।। ११ ।।

पद्योघो दीर्धिकांभस्यवनिधरतटे गैरिकाम्बुप्रपात: ।
सिन्दूरं कुञ्जराणां दिशिदिशि गगने सान्ध्यमेघप्रबन्ध: ।।
पारावारे प्रबालो वनभुवि च तथा प्रेक्ष्यमाण: प्रमुग्धै: ।
साधिष्ठं व: प्रमोदं जनयतु दनुजद्वेषिणस्त्वैषराशि: ।। १२ ।।

भानो भा नो त्वदीया स्फुरति कुमुदिनीमित्र! ते कुत्र तेज: ।
तारा:! स्तारादधीरोsस्यनल! न भवत: स्वैरमैरम्मदार्चि: ।।
शंसन्तीत्थं नभ:स्था यदुदयसमये चक्रराजांशवस्ते ।
युष्माकं प्रौढतापप्रभवभवगदापक्रमाय क्रमन्ताम् ।। १३ ।।

जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनां ।
पीत्वा चांभश्चरन्त्य: सवृषमनुगता वल्लवेनादिमेन ।।
गावो वश्चक्रभर्तु: परममृतरसं प्रश्रितानां दुहाना: ।
ऋद्धिं स्वालोकलुप्तत्रिभुवनतमस: सानुबन्धां ददन्ताम् ।। १४ ।।

सेनां सेनां मघोनो महति रणमुखेsलं भयं लम्भयन्ती: ।
उत्सेकोष्णालुदोष्णां प्रथमदिविषदामावलीर्याsवलीढे ।।
विश्वं विश्वम्भराद्यं रथपदधिपतेर्लीलया पालयन्ती ।
वृद्धिस्सा दीधितीनां वृजनमनुजनुर्मार्जयत्वार्जितं व: ।। १५ ।।

तप्ता स्वेनोष्मणेव प्रतिभटवपुषामस्रधारां धयन्ती ।
प्राप्तेव क्षीबभावं प्रतिदिशमसकृत् तन्वती घूर्णितानी ।।
वंशास्थिस्फोटशब्दं प्रकटयति पटून् याssवहन्त्यट्टहासान् ।
भा: सा व: स्यन्दनांगप्रभुसमुदयिनी स्पन्दतां चिन्तिताय ।। १६ ।।

देवैरासेव्यमानो दनुजभटभुजादण्डदर्पोष्मतप्तै: ।
आशारोधोतिलङ्घी लुठदुडुपटलीलक्ष्यडिण्डीरपिण्ड: ।।
रिङ्गाज्ज्वालातरङ्गत्रुटितरिपुतरुव्रातपातोग्रमार्ग: ।
चाक्रो वाश्शोचिरोधश्शमयतु दुरितापह्नवं दाववह्निम् ।। १७ ।।

भ्राम्यन्ति संश्रितानां भ्रमशमनकरी च्छन्नसूर्यप्रकाशा ।
सूर्यालोकानुरुपा रिपुहृदयतमस्कारिणी निस्तमस्का ।।
धारासंपातिनी च प्रकटितदहना दीप्तिरस्त्रेशितुर्व: ।
चित्रा भद्रायविद्रावितविमतजना जायतामायताय ।। १८ ।।

निन्ये वन्येव काशी दवशिखिजटिलज्योतिषा येन दाहं ।
कृत्या वृत्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे ।।
रुद्रोsप्यद्रेर्दुहित्रा सह गहनगुहां यद्भयाद्भ्यायसासीत् ।
दिश्याद्विश्वार्चितो व: स शुभमनिभृतं शौरिहेतिप्रताप: ।। १९ ।।

उद्यन् बिम्बादुदारान्नयनहिमजलं मार्जयन् निर्जरीणां ।
अज्ञानध्वान्तमूर्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा ।।
न्यक्कुर्वाणो ग्रहाणां स्फुरणमपहरन्नर्चिष: पावकीया: ।
चक्रेशार्कप्रकाशो दिशतु दश दिशो व्यश्नुवानां यशो व: ।। २० ।।

वर्गस्य स्वर्गधाम्नामपि दनुजनुषां विग्रहं निग्रहीतुं ।
दातुं सद्योsबलानां श्रियमतिशयिनीं पत्रभङ्गानुवृत्या ।।
योक्तुं देदिप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या ।
सा वो नुद्यादविद्यां द्युतिरमृतरसस्यन्दिनी स्यन्दनाङ्गी ।। २१ ।।

दाहंदाहं सपत्नान् समरभुवि लसद्भस्मना वर्त्मना यान् ।
क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन ।।
कङ्कालै: कालधौतं गिरिमिव कुरुते य: स्वकीर्तेर्विहर्तुं ।
घृष्टि: सान्दृष्टिकं व: सकलपुपनयत्वायुधाग्रेसरस्य ।। २२ ।।

दग्धानं दानवानं सभसितनिचयैरस्थिभिस्सर्वशुभ्रां ।
पृथ्वीं कृत्वsपि भूयो नवरुधिरझरीकौतुकं कौणपेभ्य: ।।
कुर्वाणं वाष्पपूरै: कुचतटघुसृणक्षालनैस्तद्वधूनाम् ।
पापं पापच्यमानं शमयतु भवतां शास्त्रराजस्य तेज: ।। २३ ।।

मा गान्मोषं ललाटानल इति मदनद्वेषिणा ध्यायतेव ।
स्रष्ट्रा प्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव ।।
वज्राग्निर्मा स्म नाशं व्रजदिति चकितेनेव शक्रेण बद्धै: ।
स्तोत्रैरस्त्रेश्वरस्य द्यतु दुरितशतं द्योतमाना द्युतिर्व: ।। २४ ।।
।। इतिज्वालावर्णनम् ।।
।। आथ द्वितीयम् नेमिवर्णनम ।।
शस्त्रास्त्रं शात्रवाणां शलभकुलमिव ज्वालया लेलिहाना ।
घोषै: स्वै: क्षोभयन्ती विघटितभगवद्योगनिद्रान्समुद्रान् ।।
व्यूढोर: प्रौढचारत्रुटितपटुरटत्कीकसक्षुण्णदैत्या ।
नेमिस्सौदर्शनी व: श्रियमतिशयिनीं दासतादाशताब्दम् ।। २५ ।।

धारा चक्रस्य तारागणकणविततिद्योतितद्युप्रचारा ।
पारावारम्बुपूरक्वथनपिशुनितोत्तालपातालयात्रा ।।
गोत्रादृस्फोटशब्दप्रकिटितवसुधामण्डलीचण्डयाना ।
पन्थानां व: प्रदिश्यात्प्रशमनकुशला पाप्मनामात्मनीनम् ।। २६ ।।

यात्रा या त्रातलोका प्रकटितवरुणत्रासमुद्रे समुद्रे ।
सत्वासत्वासहोष्णा कृतसगरुदगस्पन्दनाना ददाना ।।
हानिं हा निन्दितानां जगति परिषदां दानवीनां नवीनां ।
चक्रे चक्रेशनेमिश्शमपहरतु सा सप्रभावप्रभा व: ।। २७ ।।

यत्रामित्रान्दिधक्षौ प्रविशति बलिनो धाम निस्सीमधम्नि ।
ग्रस्तापस्तापशीर्णै: प्रगुणितसिकतो मौक्तिकैश्शौक्तिकेयै: ।।
राशिर्वारामपारां प्रकटयति पुनर्वैरिदाराश्रुपूरै: ।
बुद्धिं निर्याति निर्यापयतु स दुरितान्यस्त्रराजप्रधिर्व: ।। २८ ।।

कक्ष्यातौल्येन कद्रूतनयफणमणीन् कल्यदीपस्य युञ्जन् ।
पातालान्त: प्रपाती निखिलमपि तम: स्वेन धाम्ना निगीर्य ।।
दैतेयप्रेयसीनां वमति हृदि हतप्रेयसां भूयसा य: ।।
चक्राग्रीयाग्रदेशो दहतु विलसितं बह्वसामंहसां व: ।। २९ ।।

कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य ।
प्राप्तामावेदयन्ती प्रतिभटसुदृशामुद्भटां बाष्पवृष्टिम् ।
निष्टप्ताष्टापदश्रीस्समममरचमूगर्जितैरुज्जिहाना ।
कीर्तिं व: केतकीभि: प्रथयतु सदृशीं चञ्चला चक्रधारा ।। ३० ।।

वप्राणां भेदनीं य: परिणतिमखिलश्लाघनीयां दधान: ।
क्षुण्णां नक्षत्रमालां दिशिदिशि विकिरन् विद्युता तुल्यकक्ष: ।।
निर्याणेनोत्कटेन प्रकटयति नवं दानवारिप्रकर्षं ।
चक्राधीशस्य भद्रो वशयतु भवतां स प्रधिश्चित्तवृत्तिम् ।। ३१ ।।

नाकौकश्शत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्य ।
न्नव्यक्रव्यास्रहव्यग्रसनरलसज्ज्वालजिह्वाल वह्निम् ।।
यं दृष्ट्वा सांयुगीनं पुनरपि विदधत्याशिषो वीर्यवृद्ध्यै ।
गीर्वाणा निर्वृणाना वितरतु स जयं विष्णुहेतिप्रधिर्व: ।। ३२ ।।

धन्वाध्वन्यस्य धारासलिलमिव धनं दुर्गतस्येव दृष्टि: ।
जात्यन्धस्येव पंको: पदविहृतिरिव प्रीणनी प्रेमभाजाम् ।।
पत्युर्माया: क्रियायां प्रकटपरिणतिर्विश्वरक्षाक्षमायां ।
मायामायामिनीं वस्त्रुटयतु महती नेमिरस्त्रेश्वरस्य ।। ३३ ।।

त्राणं या विष्टपानां वितरति च यया कल्प्यते कामपूर्ति: ।
न स्थातुं यत्पुरस्तात् प्रभवति कलयाsप्योषधीनामधीश: ।।
उन्मेषो याति यस्या न समयनियतं सा श्रियं व: प्रदेयात् ।
न्यक्कृत्य द्योतमाना त्रिपुरहरदृशं नेमिरस्त्रेश्वरस्य ।। ३४ ।।

नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा ।
जीर्णै: पर्णैरिव द्यां जलधरपटलैश्चूर्णितैरुर्णुवाना ।।
आजावाजानवाजानतरिपुजनतारण्यमावर्तमाना ।
नेमिर्वात्येव चाक्री प्रणुदतु भवतां संहतं पापतूलम् ।। ३५ ।।

क्षिप्त्वा नेपथ्यशाटीमिव जलदघटां विष्णुकोदण्डचित्रां ।
तारापुञ्जं प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्या ।।
निर्वेदग्लानिचिन्ताप्रभृतिपरवशानन्तरा दानवेन्द्रान् ।
नृत्यान्नानालयाढ्यं नट इव तनुतां शर्म चक्रप्रधिर्व: ।। ३६ ।।

दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधारास्सृजन्ती ।
गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका ।।
अव्यात् क्रव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्यान् ।
पुष्यन्ति सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनी व: ।। ३७ ।।

सन्दोहं दानवानामजसमजमिवाssलभ्य जाज्वल्यमाने ।
वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी ।।
स्तोत्रैर्ब्रह्मादिगीतैर्मुखरपरिसरं श्लाघ्यशस्त्रप्रयोगं ।
प्राप्तस्सङ्ग्रामसत्रं प्रधिरसुररिपो: प्रार्थितं प्रस्नुतां व: ।। ३८ ।।
।। इति नेमिवर्णनम् ।।

।। आथ अरवर्णनम् तृतीयम् ।।
उत्पातालातकल्पन्यसुरपरिषदामाहवप्रार्थिनीनाम् ।
अध्वानध्वावबोधक्षपणचणतम: क्षेपदीपोपमानि ।।
त्रैलोक्यागारभारोद्वहनसहमणिस्तम्भसम्पत्सखानि ।
त्रायन्तामन्तिमायां विपदि सपदि वोsराणि सौदर्शनानि ।। ३९ ।।

ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालयन्त्य: ।
सिक्ता रक्ताम्बुपूरैश्शकलितवपुषां शात्रवानीकिनीनाम् ।।
चक्राक्रीडप्ररुपा भुजगशयभुजोपघ्ननिघ्नप्रचारा: ।
पुष्यन्त: कीर्तिपुष्पाण्यरकनकलता: प्रीतये व: प्रथन्ताम् ।। ४० ।।

ज्वालाजालाब्धिमुद्रं क्षितिवलयमिवाबिभ्रती नेमिचक्रं ।
नागेन्द्रस्येव नाभे: फणपरिषदिव प्रौढरत्नप्रकाशा ।।
दत्तां वो दिव्यहेतेर्मतिमरवितति: ख्यातसाहास्त्रसङ्ख्या ।
सङ्ख्यावत्सङ्घचित्तश्रवणहरगुणस्यन्दिसन्दर्भगर्भाम् ।। ४१ ।।

ब्रह्मेशोपक्रमाणां बहुविधविमतक्षोदसंमोदितानां।
सेवायै देवतानां दनुजकुलरिपो: पिण्डिकाद्यङ्गभाजाम् ।।
तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना ।
भूमानं भूयसा वो दिशतु दशशती भास्वराणामराणाम् ।। ४२ ।।

ज्वालाकल्लोलमालानिबिडपरिसरां नेमिबेलां दधाने ।
पूर्वेणाक्रान्तमाध्ये भुवनमयहविर्भोजिना पूरुषेण ।।
प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानै: स्फुलिङ्गै: ।
भद्रं वो विद्रुमाणम् श्रियमरविततिर्विस्तृणाना विधत्ताम् ।। ४३ ।।

नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेकान् ।
एकान्तस्मेरपद्मप्रकरसहचरच्छायया प्राप्य नाभ्या ।
मुक्तानिवङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवाला ।
न्यव्याघातेन भव्यं प्रददतु भवतां दिव्यहेतेरराणि ।। ४४ ।।

दावोल्कामण्डलीव द्रुमगणगहने बाडबस्येव वह्ने: ।
ज्वालावृद्धिर्महाब्दौ प्रवयसि तमसि प्रातरर्कप्रभेव ।।
चक्रे या दानवानं हयकरटिघटासंकटे जाघटीति ।
प्राज्यं सा व: प्रदेयात् पदमरपरिषत् पद्मनाभायुधस्य ।। ४५ ।।

तापाद्दैत्यप्रतापातपसमुपचितात् त्रायमाणं त्रिलोकीं ।
लोलैर्ज्वालाकलापै: प्रकटयदभितश्चीनपट्टाञ्चलानि ।।
छत्राकारं शलाका इव कनककृताश्शौरिदोर्दण्डलग्नं ।
भूयासुर्भूषयन्त्यो रथचरणमरस्फुर्तय: कीर्तये व: ।। ४६ ।।

नाभीशालानिखातां नहनसमुचितां वैरिलक्ष्मीवशानां ।
संयद्वारीहृतानां समनुविदधती काञ्चनालानपङ्तिम् ।।
राज्या च प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां भुजानां ।
तुल्या चक्रारमाला तुलयतु भवतां तूलवच्छत्रुलोकम् ।। ४७ ।।

आनेमेश्चक्रवालात्त्विष इव वितता: पिण्डिकाचण्डदीप्ते: ।
दीप्ता दीपा इवाराद्गहनरणतमीगाहिन: पूरुषस्य ।।
शाणेरेखायितानां रथचरणमये शत्रुशौण्डीर्यहेम्नां ।
रेखा: प्रत्यग्रलग्ना इव भुवनमरश्रेणय: प्रीणयन्तु ।। ४८ ।।

दीप्तैरार्चि: प्ररोहैर्दलवति विधृते बाहुनालेन विष्णो: ।
उद्यत्प्रद्योतनाभं प्रथयति पुरुषं कर्णिकावर्णिकायम् ।।
चूडालं वेदमौलिं कलयति कमले चक्रनाम्नोपलक्ष्ये ।
लक्ष्मीं स्फारामराणि प्रतिविदधतु: केसरश्रीकराणी ।। ४९ ।।

धातुस्यन्दैरमन्दै: कलुषितवपुषो रिर्झराम्भ: प्रपातान् ।
अर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभीतटस्य ।।
व्याकुर्वाणाsरपङ्क्तिर्वितरतु विभुताविस्तृतिं वित्तकोटी ।
कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीं व: ।। ५० ।।
।। इति अरववर्णनम् ।।


।। अथ नाभिवर्णनम् चतुर्थम् ।।
ऐक्येन द्वादशनामशिशिरमहसां दर्शयन्तीं प्रवृत्तिं ।
दत्त: स्वर्लोकलक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण ।।
देयाद्दैतेयदर्पक्षतिकरणरणप्रीणिताम्भोजनाभि: ।
नाभिर्नाभित्वमुर्व्यास्सुरपतिविभवस्पर्शि सौदर्शनी व: ।। ५१ ।।

शस्त्रश्यामे शताङ्गक्षितिभृति तरलैरुत्तरंगे तुरंतै: ।
त्वंगन्मांगनक्रे कुपितभटमुखच्छायमुग्धप्रवाले ।।
अस्तोकं प्रस्नुवाना प्रतिभटजलधौ पाटवं वाडवस्य ।
श्रेयो वस्संविधत्तां श्रितदुरितहरा श्रीधरास्त्रस्य नाभि: ।। ५२ ।।

ज्वालाचूडालकालानलचलनसमाडम्बरा सांपरायां ।
यासावासाद्य माद्यत्सुरसुभटभुजास्फोटकोलाढ्यम् ।।
दैत्यारण्यं दहन्ती विरचयति यशोभूतिशुभ्रां धरित्रीं ।
सा वश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभिरव्यात् ।। ५३ ।।

विन्दन्ती सान्ध्यमर्चिर्विदलितवपुष: प्रत्यनीकस्य रक्तै: ।
स्फायन्नक्षत्रराशिर्दिशिदिशि कणत: कीकसै: कीर्यमाणै: ।।
नाकौक: पक्ष्मलाक्षी नवमदहसितच्छायया चन्द्रपादान् ।
राथाङ्गी विस्तृणाना रचयतु कुशलं पिंडाकायामिनी व: ।। ५४ ।।

निस्सीमं निस्सृताया भुजधरणिधराघाटत: कैटभारे: ।
आशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्या: ।।
चक्रज्वालापगायश्चलदरलहरीमालिकादन्तुराया: ।
विभ्रत्यावर्तभावं भ्रमयतु भुवने पिण्डिका व: प्रशस्तिम् ।। ५५ ।।

पाणौ कृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मीम् ।
आनितायास्ततोsस्या: स्वसविधमसुरद्वेषिणा पूरुषेण ।।
प्रासादं वासहेतोर्विरचितमरुणै रश्मिभिस्सूचयन्ती ।
नाभिर्वो निर्मिमीतां रथचरणपतेर्निर्वृतिं निर्विघातम् ।। ५६ ।।

डिण्डीरापाण्डुगण्डैररियुवतिमुखै: पिण्डिका कृष्णहेते: ।
उच्चण्डाश्रुप्रवर्षैरुपरततिलकैरुक्तशौण्डीर्यचर्या ।।
द्वित्रग्रामाधिपत्यद्रुहिणमदमषीदूषिताक्षक्षमाबृत् ।
सेवाहेवाकपाकं शमयतु भवतां कर्म शर्मप्रतीपम् ।। ५७ ।।

पर्यप्तामुन्नतिं या प्रथयति कमलं या तिरोभाव्य भाति ।
स्रष्टुसृष्टेर्दवीय: कुवलयमहतिं या विभर्ति स्वरुपम् ।।
भूम्ना स्वेनान्तरिक्षं कवलयति च या सा विचित्रा विधत्तं ।
दैतेयारातिनाभिर्द्रविणपतिपदद्रोहिणीं सम्पदं व: ।। ५८ ।।

वाणीवाङ्गैश्चतुर्भि: सदसि सुमनसां द्योतमानस्वरुपा ।
बाह्वान्त:स्था मुरारेरभिमतमखिलं श्रीरिव स्पर्शयन्ती ।।
दुर्गेवोग्राकृतिर्या त्रिभुवनजनन्स्थेमसंहारधुर्या ।
मर्यादालङ्घनं व: क्षपयतु महती हेतिवर्यस्य नाभि: ।। ५९ ।।

स्रग्भिस्सन्तानजाभिर्मधुरमधुरसस्यन्दसन्दोहिनीभि: ।
पाटीरै: प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च ।।
धूपै: कालागरुणामपि सुरसुदृशो विस्रमर्चासु यस्या: ।
गन्धं रुन्धन्ति सा वश्चिरमसुरभिदो नाभिरव्यादभव्यात् ।। ६० ।।

अंहस्संहत्य दग्ध्वा प्रतिजनि जनितं प्रौढसंसारवन्या ।
दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती ।।
विश्रान्तिं शाश्वतीं या नयति रमयतां चक्रराजस्य नाभि: ।
संयन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी साsक्षिणी व: ।। ६१ ।।
।। इति नाभिवर्णनम् ।।

।। अथ अक्षवर्णनम् पञ्चमम् ।।
श्रुत्वा यन्नामशब्दं श्रुतिपथकटुकं देवनक्रीडनेषु ।
स्वर्वैरिस्वैरवत्यो भयविवशधिय: कातरन्यस्तशारा: ।।
मन्दाक्षं यान्त्यमन्दं प्रतियुवतिमुखैर्दर्शितोत्प्रासदर्पै: ।
अक्षं सौदर्शनं तत्क्षपयतु भवतामेधमानां धनायाम् ।। ६२ ।।

व्यस्तस्कन्धं विशीर्णप्रसवपरिकरं प्रत्तपत्रोपमर्द ।
संयद्वर्षासु तर्षातुरखगपरिषत्पीतरक्तोदकासु ।।
अक्षं रक्षस्तरुणामशनिवदशनैरापतन्मूर्ध्निमुर्ध्नि ।
स्तादस्त्राधीशितुर्व:स्तवकितयशसे द्वेषिणां प्लोषणाय ।। ६३ ।।

दीक्षा सङ्ग्रामसत्रे महति कृतवतो दीप्तिभिस्संहताभि: ।
जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतो नेमिजुह्वा ।।
वैकुण्ठास्त्रस्य कुण्डं महदिव विलसत्पिण्डिकावेदिमध्ये ।
दिश्याद्दिव्यैर्द्धिदेश्यं पदमिह भवतामक्षतोन्मेषमक्षम् ।। ६४ ।।

तुङ्गाद्दोरादृश्रृङ्गाद्दनुजविजयिन: स्पष्टदानोद्यमानां ।
शत्रुस्तम्बेरमाणां शिरसि निपतत: स्रस्तमुक्तास्थिपुञ्जे ।।
रक्तैरभ्यक्तमूर्तेर्विदलनगलितैर्व्यक्तवीरायितर्द्धे: ।
हर्यक्षस्यारिभङ्गं जनयतु जगतामीडितं क्रीडितं व: ।। ६५ ।।

उन्मीलत्पद्मरागं कटकमिव धृतं बाहुना यन्मुरारे: ।
दीप्तान् रश्मीन्दधानं नयनमिव यदुत्तारकं विष्टपस्य ।।
चक्रेशार्कस्य यद्वा परिधिरभिदधद्दैत्यहत्यामिव द्राग् ।
अक्षंपक्षे पतित्वा परिघटयतु वस्तद्द्रढिष्ठां प्रतिष्ठाम् ।। ६६ ।।

क्रीडात्प्राक्रोडदंष्ट्राहतिदलितहिरण्याक्षवक्ष: कवाट ।
प्रादुर्भूतप्रभूतक्षतजसमुदितारुण्यमुद्रं समुद्रम् ।।
उन्मीलत्किंशुकाभैरुपहसदमितैरंशुभिस्संशयघ्नीम् ।
अक्षं चक्रस्य दत्तामघशतशमनं दाशुषीं शेमुषीं व: ।। ६७ ।।

पद्मोल्लासप्रदं यज्जनयति जगतीमेधमानप्रबोधां ।
यस्य च्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या ।।
नानाहेत्त्युन्नतत्वं प्रकटयति च यत्प्राप्तकृष्णप्रयाणं ।
त्रेधा भिन्नस्य धाम्न: समुदय इव तत्पातु वश्चाक्रमक्षम् ।। ६८ ।।

शोचिर्भि: पद्मरागद्रवसमसुषमैश्शोभमानावकाशं।
प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितं पूरुषेण ।।
अन्त: स्वच्छन्दमग्नोत्थित्भृगुतनयं क्षतृयाणां क्षतानां ।
आरब्धं शोणितोघैस्सर इव भवतो दिव्यहेत्यक्षमव्यात् ।। ६९ ।।

मत्तानामिन्दृयाणां कृतविषयमहाकाननक्रीडनानां ।
सृष्ठं चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणाम् ।।
गम्भीर यन्त्रगर्तं कमपि कृतधियो मन्वते यत्प्रदेयात् ।
अस्थूलां संविदं वस्त्रिजगदभिमतस्थूललक्षं तदक्षम् ।। ७० ।।

प्राणादीन् संनीयम्य प्रणिहितमनसां योगिनामन्तरङ्गे ।
तुङ्गं सङ्कोच्य रुपं विरचितदहराकाशकृछ्रासिकेन ।।
प्राप्तं यत्पूरुषेण स्वमहिमसदृशं धाम कामप्रदं व: ।
भूयात् तद्भूर्भुव:स्वस्त्रयवरिवसितं पुष्कराक्षायुधाक्षम् ।। ७१ ।।

विद्धान्वीध्रेण धाम्ना चरणनखभुवा बद्धवासस्य मध्ये ।
चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्पकोशान्प्रकाशान् ।।
शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योमविभ्राजमानं ।
प्रातस्त्यादित्यरोचिस्ततमिव भवत: पातु राथाङ्गमक्षम् ।। ७२ ।।

श्रीवाणीवाङ्मृडान्यो विदधति भजनं शक्तयो यस्य दिक्षु ।
प्राह व्यूहं यदाद्यं प्रथममपि गुण भारती पञ्चरात्री ।।
घोरां शान्तां च मूर्तिं प्रथयति पुरुष: प्राक्तन: प्रार्थनाभि: ।
भक्तानां यस्य मध्ये दिशतु तदनघामक्षमध्यक्षतां व: ।। ७३ ।।

रक्ष: पक्षेण रक्षत्क्षतममरगणं लक्ष्यवैलक्ष्यमाजौ ।
लक्ष्मीमक्षीयमाणां बलमथनभुजे वज्रशिक्षानपेक्षे ।।
निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षतां दिव्यहेते: ।
अक्षामामक्षमाँ तत्क्षपयतु भवतामक्षजिल्लक्ष्यमक्ष्यम् ।। ७४ ।।
।। इति अक्षवर्णनम् ।।
।। अथ पुरुषवर्णनम् षष्ठम् ।।
ज्योतिश्चूडालमौलिस्त्रिनयनवदनषोडशोत्तुङ्गबाहु: ।
प्रत्यलीढेन तिष्ठन्प्रणवशशधराधारषट्कोणवर्ती ।।
निस्सीमेन स्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाण: ।
भूयात् सौदर्शनो व: प्रतिभटपरुष: पूरुष: पौरुषाय ।। ७५ ।।

वाणी पौराणिकी यं प्रथयति महितं प्रेक्षणं कैटभारे: ।
शक्तिर्यस्येषुदंष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् ।।
कर्तुं यत्त्तत्वबोधो न निशितमतिभिर्नाराद्यैश्च शक्य: ।
दैवीं वो मानुषीं च क्षिपतु स विपदं दुस्तरामस्त्रराज: ।। ७६ ।।

रुढस्तारालवाले रुचिरदलचय: श्यामलश्शस्त्रजालै: ।
ज्वालाभिस्सप्रवाल: प्रकटितकुसुमो बद्धसङ्घै: स्फुलिङ्गै: ।।
प्राप्तानां पादमूलं प्रकृतिमधुरया च्छायया तापहृद्व: ।
दत्तामुद्दो: प्रकाण्ड: फलमभिलषितं विष्णुसङ्कल्पवृक्ष: ।। ७७ ।।

धाम्नामैरम्मदानां निचयमिव चिरस्थायिनां द्वादशानां ।
मार्तण्डानां समूह मह इव बहुलां रत्नभासामिवर्धिम् ।।
अर्चिस्सङ्घातमेकीकृतमिव शिखिनां बाडवाग्रेसराणाम् ।
शङ्कन्ते यस्य रुपं स भवतु भवतां तेजसे चक्रराज: ।। ७८ ।।

उग्रं पश्याक्षमुद्यद्भ्रुकुटि समकुटं कुण्डलि स्पष्टदंष्ट्र्ं ।
चण्डास्त्रैर्बाहुदण्डैर्लसदनलसमक्षौमलक्ष्योरुकाण्डम् ।।
प्रत्यालीढस्थपादं प्रथयतु भवतां पालनव्यग्रमग्रे ।
चक्रेशोsकालकालेरितभटविकटाटोपलोपाय रुपम् ।। ७९ ।।

चक्रं कुन्तं कृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती ।
शङ्खं कोदण्डपाशौ हलमुसलगदावज्रशूलांश्च हेतीन् ।।
दोर्भिस्सव्यापसव्यैर्दधदतुलबलस्ताम्भितारातिदर्पै: ।
व्यूहस्तेजोsभिमानी नरकविजयिनो जृम्भतां संपदे व: ।। ८० ।।

पीतं केशे रिपोरप्यसृजि रथपथे संश्रितेsप्युत्कटाक्षं ।
चन्द्राध:कारि यन्त्रे वपुषि च दलने मण्डले च स्वराङ्कम् ।।
हस्ते वक्त्रे च हेतिस्तबकितमसमं लोचने मोचने च ।
स्तादस्तोकाय धाम्ने सुरवरपरिषत्सेवितं दैवतं व: ।। ८१ ।।

चित्राकारै: स्वचारैर्मितसकलजगज्जागरुकप्रतापो ।
मन्त्रं तन्त्रानुरुपं मनसि कलयतो मानयन्नात्मगुह्यान् ।।
पञ्चाङ्गस्फूर्तिनिर्वर्तितरिपुविजयो धाम षण्णां गुणानां ।
लक्ष्मीं राजासनस्थो वितरतु भवतां पूरुषश्चक्रवर्ती ।। ८२ ।।


अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि ।

ज्वालाजालावलीढस्फुटदुडुपटलीपाण्डुदिङ्मण्डलानि ।।
चक्रान्ताक्रान्तचक्राचलचलितमहीचक्रवालार्तशेषा ।
ण्यस्त्रग्रामागृमस्य प्रददतु भवतां प्रार्थितं प्रस्थितानि ।। ८३ ।।

शूलं त्यक्तात्मशीलं सृणिरणुकघृणि: पट्टिस: स्पष्टसाद: ।
शक्ति: शालीनशक्ति: कुलिशमकुशलं कुण्ठधार: कुठार: ।।
दण्डश्चण्डत्वशून्यो भवति तनु धनुर्यत्पुरस्तात्स व: स्तात् ।
ग्रस्ताशेषास्त्रगर्वो रथचरणपति: कर्मणे शार्मणाय ।। ८४ ।।

क्षुण्णाजानेयवृन्दं क्षुभितरथगणं सन्नसन्नाह्ययूथं ।
क्ष्वेलासंरम्भहेलाकलकलविगलत्पूर्वगीर्वाणगर्वम् ।।
कुर्वाणस्सांपरायं रथचरणपति: स्थेयसीं व: प्रशास्तिं ।
दुग्धां दुग्धाब्धिभासं भयविवशशुनासीरनासीरवर्ती ।। ८५ ।।

द्रुह्यद्दोश्शालिमालिप्रहरणरभसोत्तानिते वैनतेये ।
विद्रातिद्राक्प्रयुक्त: प्रधनभुवि परावर्तमानेन भर्त्रा ।।
निर्जित्य प्रत्यनीकं निरवधिकचरद्धास्तिकाश्वीयरथ्यं ।
पथ्यं विश्वस्य दाश्वान् प्रथयतु भवतो हेतिरिन्द्रानुजस्य ।। ८६ ।।

नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकुले बाहुलेये ।
चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्यां प्रमाथम् ।।
उच्छिद्याsजौ बलिष्ठं बलिजभुजवनं यो ददावादिभिक्षो: ।
भिक्षां तत्प्राणरुपां स भवदकुशलं कृष्णहेति: क्षिणोतु ।। ८७ ।।

रकतौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ महाब्दौ ।
सन्ध्यासम्बद्धताराजलधरशबलाकाशनीकाशकान्तौ ।।
गम्भीरारम्भमम्भश्चरमसुरकुलं वेदविघ्नं विनिघ्नन् ।
निर्विघ्नं व: प्रसूतां व्यपगतविपदं सम्पदं चक्रराज: ।। ८८ ।।

काशीविप्लोषचैद्यक्षपणधरणिजध्वंससूर्यापिधान ।
ग्राहेद्वेधात्वमालित्रुटनमुखकथावस्तुसत्कीर्तिगाथा: ।।
गीयन्ते किन्नरीभि: कनकगिरिगुहागेहिनीभिर्यदीया: ।
देयाद्दैतेयवैरी स सकलभुवनश्लाघनीयां श्रियं व: ।। ८९ ।।

नानावर्णान् विवृण्वन्विरचितभुवनानुग्रहान् विग्रहान् य: ।
चक्रेष्वष्टासु मृष्टासुरवरतरुणीकण्ठस्तूरिककेषु ।।
आतारादर्णमालावधिषु वसति य: पूरुषो व: स वध्यात् ।
व्यध्वैरुद्धूतसत्त्वैरुपहितमबहिर्ध्वान्तमध्वान्तवर्ती ।। ९० ।।

द्वातृंशत्षोडशाष्टप्रभृतिपृथुभुजस्फूर्तिभिर्मूर्तिभेदै: ।
कालाद्ये चक्रषट्के प्रकटितविभव: पञ्चकृत्यानुरुपम् ।।
अर्थानामर्थितानामहरहरखिलं निर्विलम्बैर्विलम्बै: ।
कुर्वाणो भक्तवर्गं कुशलिनमवतादायुधग्रामणीर्व: ।। ९१ ।।

कोणेरर्णैस्सरिजैरपि कपिशगुणै: षड्भिरुद्भिन्न्शोभे ।
श्रीवाणीपूर्विकाभिर्दधति विकसतश्शक्तिभि: केशवादिन् ।।
तारान्ते भूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे ।।
यन्त्रे तन्त्रोदिते व: स्फुरतु कृतपदं लक्ष्म लक्ष्मीसखस्य ।। ९२ ।।

दंष्ट्राकान्त्या कडारे कपटकिटितनो कैटभारेरधस्तात् ।
उर्ध्वं हासेन विद्धे नरहरिवपुषो मण्डले वासवीये ।।
प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमान: ।
दैतेयोत्पातशंसी रविरिव रहयत्वस्त्रराजो रुजं व: ।। ९३ ।।

कोणे क्वापि स्थितोsपि त्रिभुवनविततश्चन्द्रधामाsपि रुक्ष: ।
रुक्मच्छायोsपि कृष्णाकृतिरनलमयोsप्याश्रितत्राणकारी ।।
धारासारोsपि दीप्तो दिनकररुचिरोsप्युल्लसत्तारकश्री: ।
चक्रेशश्चित्रभूमा वितरतु विमतत्रासनं शासन व: ।। ९४ ।।

शुक्लश्शक्र! स्तवस्ते सह दहन ! कलां काल ! तेsयं न काल: ।
कि वो रक्षांसि रक्षा तब फलतु पते ! यादसां पादसेवा ।।
वायो ! हृद्योsसि भर्तुस्त्यज धनद ! मदं सेव्यतां त्र्यंबकेति ।
प्राहुर्यद्यन्त्रपाला: स दनुजविजयी हन्तु तन्द्रालुतां व: ।। ९५ ।।

गायत्र्यर्णारचक्रे प्रथममनुसखस्मेरपात्रारविन्दे ।
बिम्बं वह्नेस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा ।।
शोकं वोsशोकमूले पदसविधलसद्भीमभीमाक्षभीमा ।
पुंसो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्य त्वपूर्वा ।। ९६ ।।

पाश्चात्याशोकपुष्पप्रकरनिपतितै: प्राप्तरागं परागै: ।
सन्ध्यारोचिस्सगन्धै: स्वपदशशधरं प्रेक्ष्य तारानुषक्तम् ।।
पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानान् ।
चक्राधीशोsभिनन्दन् प्रदिशतु सदृशीमुत्तमश्लोकतां व: ।। ९७ ।।

रक्ताशोकस्य वेदस्य च विहितपदं प्राप्तशाखस्य मूले ।
चक्रैरस्त्रैस्तदाद्यैरपि महितचतुर्द्विश्चतुर्वाहुदण्डम् ।।
आसीनं भासमानं स्थितमपि भयतस्त्रायतां तत्वमेकं ।
पश्चात् पूर्वत्र भागे स्फुटनरहरितामानुषं जानुषाद्व: ।। ९८ ।।

प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्यक्तसारे शरिरे ।
मत्यां व्यामोहवत्यां सतमसि मनसि व्याहते व्याहृते च ।।
चक्रान्तर्वर्ति मृत्युप्रतिभयमुभयाकारचित्रं पवित्रं ।
तेजस्तत्तिष्ठतां वस्तृदशकुलधनं त्रीक्षणं तीक्ष्णदंष्ट्रम् ।। ९९ ।।

यस्मिन् विन्यस्य भारं विजयिनि जगतां जङ्गमस्थावराणां ।
लक्ष्मीनारायणाख्यं मिथुनमनुभवत्यत्युदारान् विहारान् ।।
आरोग्यं भूतिमायु: कृतमिह बहुना यद्यदास्थापदं व: ।
तत्तनित्यं समस्तं दिशतु स पुरुषो दिव्यहेत्यक्षवर्ती ।। १०० ।।

पद्यानां तत्त्वविद्याद्युमणिगिरिशवीथ्यङ्गसंख्याधराणाम् ।
अर्चिष्यङ्गेषु नेम्यादिषु च परमत: पुंसि षड्विंश्तेश्च ।।
सङ्घैस्सौदर्शनं य: पठति कृतमिदं कूरनारायणेन ।
स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ।।
।। इति पुरुषवर्णनम् षष्ठम् ।।
।। इति श्रीकूरनारायणमुनिवरानुगृहितं श्रीसुदर्शनशतकं समाप्तम् ।।



संग्रह- केशव शरण लुईटेल 
संवत- २०७४-०८-२० बुधवार
    पाण्डवपुर तथा रातेखाल झापा मा टाइप 
स्थान- अर्जुनधारा ९ 
हाल-बुढानिलकन्ठ १० कपन मिलनचोक 
काठमाडौं नेपाल







































No comments:

Post a Comment