Tuesday, December 12, 2017

Sudarshankawacham सुदर्शनकवचम्


|| अथ श्री सुदर्शनकवचम ||




करण्यास हृदयादि न्यास
ॐ क्षां अन्गुष्ठाभ्याम नम: हृदयाय नम:
ॐ ह्रीं तर्जनीभ्याम नम: शिरसे स्वाहा
ॐ श्रीं मध्यमाभ्याम नम: शिखाए वषट
ॐ सहस्रार अनामिकभ्याम नम: कवचाय हुम
ॐ हुं फट कनिष्ठिकाभ्याम नम: नेत्रत्रयाय वौषट
ॐ स्वाहा करतल-कर प्र्ष्ठाभ्याम नम: अस्त्राय फट

।। अथ ध्यानं ।। उपसमाहे आख्यम ब्रह्मवेदांत गोचरम ।
भूयो-लालित संसाराच्चेद हेतुं जगद्गुरुम ।।
।। पंचोपचार पूजनं ।।

लं पृथ्वी तत्वात्मकम गंधंम समर्पयामि
हं आकाश तत्वात्मकम पुष्पं समर्पयामि
यं वायु तत्वात्मकम धूपं समर्पयामि
रं अग्नि तत्वात्मकम दीपं समर्पयामि
वं जल तत्वात्मकम नैवेद्यं समर्पयामि
सं सर्व तत्वात्मकम ताम्बूलं समर्पयामि

।। अथ सुदर्शनकवचस्य महामन्त्र: ।।

ॐ सुदर्शने नम: । ॐ आं ह्रीं क्रों नमो भगवते प्रलय काल महा ज्वाला घोर वीर सुदर्शन नृसिंहआय ॐ महा चक्र राजाय महा बले सहस्रकोटिसूर्यप्रकाशाय सहस्रशीर्षआय सहस्रअक्षाय सहस्रपादाय संकर्षणआत्मने सहस्रदिव्याश्र सहस्र हस्ताय सर्वतोमुख ज्वलन ज्वाला माला वृताया विस्फु लिंग स्फोट परिस्फोटित ब्रह्माण्ड भानडाय महा पराक्रमाय महोग्र विग्रहाय महावीराय महा विष्णु रुपिणे व्यतीत कालान्त काय महाभद्र रोद्रा वताराया मृत्यु स्वरूपाय किरीट-हार-केयूर-ग्रेवेयक-कटक अन्गुलयी-कटिसूत्र मजीरादी कनक मणि खचित दिव्य भूषणआय महा भीषणआय महा भिक्षया व्याहत तेजो रूप निधेय रक्त चंडआंतक मण्डितम दोरु कुंडा दूर निरिक्षणआय प्रत्यक्ष आय ब्रह्म चक्र विष्णु चक्र कल चक्र भूमि चक्र तेजोरूपाय आश्रितरक्षाय । ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा भो भो सुदर्शन नारसिंह माम रक्षय रक्षय । ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम शत्रून नाशय नाशय । ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ज्वल ज्वल प्रज्वल प्रज्वल चंड चंड प्रचंड प्रचंड स्फुर प्रस्फुर घोर घोर घोरतर घोरतर चट चट प्रचटं प्रचटं प्रस्फुट दह कहर भग भिन्धि हंधी खट्ट प्रचट फट जहि जहि पय सस प्रलय वा पुरुषाय रं रं नेत्राग्नी रूपाय । ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय । ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही आगच्छ आगच्छ भूतग्रह- प्रेतग्रह- पिशाचग्रह-दानावग्रह-कृत्रिम्ग्रह- प्रयोगग्रह-आवेशग्रह-आगतग्रह-अनागतग्रह- ब्रह्म्ग्रह-रुद्रग्रह-पतालग्रह-निराकारग्रह -आचार-अनाचार ग्रह- नन्जाती ग्रह- भूचर ग्रह- खेचर ग्रह- वृक्ष ग्रह- पिक्षी चर ग्रह- गिरी चर ग्रह- श्मशान चर ग्रह -जलचर ग्रह -कूप चर ग्रह- देगारचल ग्रह- शुन्यगार चर ग्रह- स्वप्न ग्रह- दिवामनो ग्रह- बालग्रह -मूकग्रह- मुख ग्रह -बधिर ग्रह- स्त्री ग्रह- पुरुष ग्रह- यक्ष ग्रह- राक्षस ग्रह- प्रेत ग्रह किन्नर ग्रह- साध्य चर ग्रह - सिद्ध चर ग्रह -कामिनी ग्रह- मोहनी ग्रह-पद्मिनी ग्रह- यक्षिणी ग्रह- पकषिणी ग्रह संध्या ग्रह-
उच्चाटय उच्चाटय भस्मी कुरु कुरु स्वाहा । ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ क्षरां क्षरीं क्षरूं क्षरें क्षरों क्षर : भरां भरीं भरूं भरें भरों भर: ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्र: घरां घरीं घरूं घरें घरों घर: श्रां श्रीं श्रुं श्रें श्रों श्र: । ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही सालवं संहारय शरभं क्रन्दया विद्रावय विद्रावय भैरव भीषय भीषय प्रत्यांगिरी मर्दय मर्दय चिदंबरम बंधय बंधय विदम्बरम ग्रासय ग्रासय शांर्म्भ्वा निबंतय कालीं दह दह महिषासुरी छेदय छेदय दुष्ट शक्ति निर्मूलय निर्मूलय रूं रूं हूँ हूँ मुरु मुरु परमन्त्र - परयन्त्र - परतंत्र कटुपरं वादपर जपपर होमपर सहस्र दीप कोटि पुजां भेदय भेदय मारय मारय खंडय खंडय परकृतकं विषं निर्विष कुरु कुरु अग्नि मुख प्रकांड नानाविध कृतं मुख वनमुखं ग्राहान चुर्णय चुर्णय मारी विदारय कुष्मांड वैनायक मारीचगणान भेदय भेदय मन्त्रं परअस्माकं विमोचय विमोचय अक्षिशूल कुक्षीशूल गुल्मशूल पार्श्वशूल सर्वाबाधा निवारय निवारय पांडूरोगं संहारय संहारय विषम ज्वर त्रासय त्रासय एकाहिकं द्वाहिकं त्र्याहिकं चातुर्थिकं पंचाहिकं षष्टज्वर सप्तमज्वर अष्टमज्वर नवमज्वर प्रेतज्वर पिशाचज्वर दानवज्वर महाकालज्वरं दुर्गाज्वरं ब्रह्माविष्णुज्वरं माहेश्वरज्वरं चतु:षष्टि योगिनीज्वरं गन्धर्वज्वरं बेतालज्वरं एतान ज्वरान्न नाशय नाशय दोषं मंथय मंथय दुरित हर हर अन्नत वासुकी तक्षक कालौय पद्म कुलिक कर्कोटक शंख पलाद्य अष्ट नाग कुलानां विषं हन हन खं खं घं घं पाशुपतं नाशय नाशय शिखंडी खंडय खंडय प्रमुख दुष्ट तंत्र स्फोटय स्फोटय भ्रामय भ्रामय महानारायणअस्त्राय पंचाशधरणरूपाय लल लल शरणागत रक्षणाय हूँ हूँ गं वं गं वं शं शं अमृतमूर्तये तुभ्यं नम: । ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय । ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम सर्वारिष्ट शान्तिं कुरु कुरु सर्वतो रक्ष रक्ष ॐ ह्रीं हूँ फट स्वाहा / ॐ क्ष्रोम ह्रीं श्रीं सहस्रार हूँ फट स्वाहा ।।


ॐ अस्य श्री सुदर्शनकवचमहामन्त्रस्य भगवानन्तर्यामी नारायण ऋषि: अनुष्टुप छन्द: श्री सुदर्शनरुपी श्रीमन्नारायणो देवता रं विजमं हूं शक्ति: फट्कीलकम् श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोग: ।
शंखं चक्रं गदा पद्मं मुसलं खड्गमेव च ।।
धेनुश्च यमपाशश्च मुद्रा ह्येता: प्रकीर्तिता: ।।
ॐ पाञ्चजन्याय शंखाधिपतये नम: ।
ॐ सुदर्शनाय हेतिराजाय नम:
ॐ कौमोदक्या गदाधिपतये नम:
ॐ पं पद्माय नम: ॐ मुं मुसलाय नम: ॐ नं नन्दकाय खड्गाधिपतये नम: ॐ सुं सुरभ्यै नम: ॐ यं यमपाशाय नम: ।

अथ ध्यानम् शंखं शार्ङ्गं सखेटं हलपरशुगदाकुन्तपासान्दधानम ।
त्वन्यर्वामैश्च चक्रेष्वसिमुसललसद्वज्रशूलांकुशाग्नीन् ।।
ज्वालाकेशं किरीट ज्वलदनलनिभं वन्हिमुग्रस्थपीठम् ।
प्रत्यालीढं त्रिनेत्रं रिपुगणदमनंभावये चक्रराजम् ।।
अथ कवच प्रारम्भ:
मस्तकं मे सहस्रार: भालं पातु सुदर्शन: ।
भ्रुवौ मे चक्रराट् पातुनेत्रेद्वेsर्केन्दुलोचन: ।। १ ।।

कर्णौ वेदै: स्तुत: पातु पातु घ्राणं विभीषण: ।
महादीप्त: कपोलौ मे ओष्ठं रुद्रवरप्रद: ।। २ ।।

दन्तान्पातु जगद्वन्द्यो रसानां मम सर्वदा ।
सर्वविद्यार्णव: पातु गिरं वागीश्वरो मम ।। ३ ।।

वीरसिंहो मुखं पातु चिबुकं भक्तवत्सल: ।
सर्वदा पातु मे कण्ठं मेघगम्भीरनिस्वन: ।। ४ ।।

मम स्कन्धयुगं पातु धराभारापहारक: ।
बाणासुरभुजारण्यदावाग्नि: पातु मे भुजौ ।। ५ ।।

कालनेमिशिरश्छेत्ता पातु मे कूर्परद्वयम् ।
करौ दिव्यायुध: पातु नखान्वज्रनखोपम: ।। ६ ।।

कुक्षौ पातु महाशूर: स्तनौ शत्रुनिषूदन: ।
पातु मे हृदयं भक्तजनानन्दश्च सर्वदा ।। ७ ।।

सर्वशास्त्रार्थसद्भूतिहेतु: पातूदरं मम ।
वक्ष: पातु महाधारो दिवि दानवमर्दन: ।। ८ ।।

पार्श्वौ मे पातु दीनार्तशरणागतवत्सल: ।
सर्वदा पृष्ठदेशं में देवानामभयप्रद: ।। ९ ।।

नाभिंषट्कोणधामा मे पातु घंटारव: कटिम् ।
आदिमूल: पुमान्पातु गुह्यदेशंनिरन्तरम् ।। १० ।।

उरु पातु महाशूरो जानुनी भीमविक्रम: ।
जंघे पातु महावेगो गुल्फे पातु महाबल: ।। ११ ।।

पादौ पातु सदा श्रीदो ब्रह्माद्यैरभिवन्दित: ।
पातु पादतलद्वन्द्वं विश्वाभारो निरन्तरम् ।। १२ ।।

सुदर्शननृसिंहो मे शरीरं पातु सर्वदा ।
ममसर्वाङ्गरोमाणि ज्वालाकेशस्स रक्षतु ।। १३ ।।

अन्तर्बहिश्च मे पातु विश्वात्मा विश्वतोमुख: ।
रक्षाहीनञ्च यत्स्थानं प्रचण्डस्तत्र रक्षतु ।। १४ ।।

सर्वतो दिक्षु मे पातु ज्वालाशतपरीवृत: ।
त्रिनेमि: पातुमत्प्राणान् भ्रातन्पात्वनलद्युति: ।। १५ ।।

भार्यां लक्ष्मीसख: पातु पुत्रान्पातु सुदर्शन: ।
श्रीकरो मे श्रिय:पातु बन्धून्पातु बलाधिक: ।। १६ ।।

गोपांश्चैव पशून्पातु सहस्रारधर: सदा ।
क्षेत्रं विश्वम्भर: पातु मित्रं पात्वघनाशन: ।। १७ ।।

दिवारात्रौ च मां पातु अहिर्बुध्न्यवरप्रद: ।
षोडशोत्तुङ्गबाहुस्तु पातु में राजसंमुखम् ।। १८ ।।

वैरिविद्वेषसङ्घे तु संग्रामे शत्रुसूदन: ।
अवान्तरा अबाधाश्च त्रासयेत्सार्वकालिकम् ।। १९ ।।

आधिव्याधिमहाव्याधि मध्यतोपद्रवेsपि च ।
अल्पमृत्युमहामृत्यू नाशयेच्चक्रनायक: ।। २० ।।

परप्रयुक्तमन्त्रांश्च यन्त्रतन्त्रविभञ्जन: ।
सुदर्शनोsयमस्माकं दुर्दशादु:खनाशन: ।। २१।।

सर्वसम्पत्प्रदाता मां चक्रराजो निरन्तरम् ।
जपं पातु जगद्वन्द्यो मानसामक्षयप्रद: ।। २२ ।।

प्रमादांश्चास्त्रधामासौ ज्ञानं रक्षतु सर्वदा ।
अणिमादिमहैश्वर्य्यं पातुसाम्राज्यसिद्धिद: ।। २३ ।।

तिर्यग्ज्वालाग्निरुपश्च नष्टराज्यार्थदो मम ।
राज्यं पातु सहस्रार: पदार्तिं पातु वाच्युत: ।। २४ ।।

चतुरङ्गबलस्तोमं रक्ष त्वं चक्रभावन ।
ज्योतिर्मयश्चक्रराज: सर्वान्वरुणरक्षक: ।। २५।।

अखण्डमण्डित: पातु परचक्रापहारक: ।
त्रिविक्रमश्चक्रराज: पातु धैर्यं सदा मम ।। २६ ।।

नभो दशदिशव्याप्तिकीर्ति पातु सुदर्शन: ।
आयुर्बलं धृतिं पातु लोकत्रयभयापह: ।। २७ ।।

सुधामण्डलसंविष्टो मायापञ्च सुशीतल: ।
राजद्वारे सभामध्ये पातु मां चण्डविक्रम: ।। २८ ।।

पूर्वे सुदर्शन: पातु आग्नेये पातु चक्रराट् ।
याम्ये रथाङ्गक: पातु त्रिनेमि: पातुनैॠते ।। २९ ।।

लोकत्रयप्रभाकारज्वालो रक्षतुपश्चिमे ।
षट्कोण: पातु वायव्ये ह्यस्रराजोत्तरां दिशम् ।। ३० ।।

ऐशान्यं चक्रराट् पातु मध्ये भूचक्रचक्रिण: ।
अनन्तादित्यसङ्काश: क्ष्मान्तरिक्षौ च पातु मे ।। ३१ ।।

सर्वतो दिक्षु मे पातु ज्वाला साहस्रसंवृत: ।
एवं सर्वत्र संरक्ष सर्वदा सर्वरुपवान् ।। ३२ ।।

सकार: पृथिवी ज्ञेयो हकार उप उच्यते ।
स्रकारो वायुरुक्तश्च रकारोम्बर उच्यते ।। ३३ ।।

हुंकारमग्निरित्याहु: फट्कारं सूर्यरुपकम् ।
स्वाहाकारं न्यसेन्मूर्ध्नि पीतरक्तसुवर्णकम् ।। ३४ ।।

सकारं नासिकायान्तु हकारं वदने न्यसेत् ।
स्रकारं हृदयेचैव सृष्टिसंहारकारणम् ।। ३५ ।।

रकारं विन्यसेद्गुह्य हुंकारं जानुदेशके ।
फकारं गुल्फदेशेतु टकारं पादयोर्न्यसेत् ।। ३६ ।।

सर्वाणि चैव वर्णानि जाप्यान्यंगुलिपर्वसु ।
क्षिप्रं सौदर्शनञ्चक्रं ज्वालामालातिभीषणम् ।। ३७ ।।

सर्वदैत्यप्रशमनं कुरु देववराच्युत ।
सुदर्शन महाज्वाला छिन्धि छिन्धि सुवेदनाम् ।। ३८ ।।

परयन्त्रञ्च तन्त्रञ्च छिन्धि मन्त्रौषधादिकम् ।
सुदर्शन महाचक्र गोविन्दस्य करायुध ।। ३९ ।।

सूक्ष्माधारमहावेग छिन्धि छिन्ध सुभैरवम् ।
छिन्धि पातञ्च लूतञ्च छिन्धि घोरं महद्विषम् ।। ४० ।।

इति सौदर्शनं दिव्यं कवचं सर्वकामदं ।
सर्वबाधाप्रशमनं सर्वव्याधिविनाशकम् ।। ४१ ।।

सर्वशत्रुक्षयकरं सर्वमंगलदायकम् ।
त्रिसन्ध्यं विजयं नृणां सर्वदा विजयप्रदम् ।। ४२ ।।

सर्वपापप्रशमनं भोगमोक्षैकसाधनम् ।
प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नर: ।। ४३ ।।

तस्य सर्वेषु कालेषु विघ्न: क्वापि न जायते ।
यक्षराक्षसवेताल भैरवाश्च विनायका: ।। ४४ ।।

शाकिनी डाकिनी ज्येष्ठानिद्राबालग्रहादय: ।
भूतप्रेतपिशाचाद्या अन्येदुष्टग्रहा अपि ।। ४५ ।।

कवचस्यास्य जप्तारं दृष्टमात्रेण तेsखिला: ।
पलायन्ते यथा नागा:पक्षिराजस्य दर्शनात् ।। ४६ ।।

अस्यायुतं पुरश्चर्यं दशांशं तिलतर्पणम् ।
हवनं तर्पणञ्चैव तर्पणं गंधवारिणा ।। ४७ ।।

पुष्पाञ्जलिर्दशांशं च मिष्टान्नं सघृतप्लुतम् ।
चतुर्विंशद्विजान् भोज्य तत: कार्याणि साधयेत् ।। ४८ ।।

विन्यस्याङ्गेष्विदंधीरो युद्धार्थं योsभिगच्छति ।
रणे जित्वाखिलाञ्छ्त्रून्विजयी भवतिध्रुवम् ।। ४९ ।।

मंत्रिताम्बुत्रिवारं वा पिबेत्सप्तदिनावधि ।
व्याधय: प्रविनश्यन्ति सकला: कुक्षिसंभवा: ।। ५० ।।

मुखप्रक्षालने नेत्रनासिकारोगनाशनम् ।
भीतानामभिषेकञ्च महाभयनिवारणम् ।। ५१ ।।

सप्ताभिमन्तृतानेन तुलसीमूलमृत्तिका ।
लोपन्न्श्यन्ति ते रोगा:सद्य: कुष्ठादयोsखिला: ।। ५२ ।।

ललाटे तिलकं स्त्रीणां मोहनं सर्ववश्यकृत् ।
परेषां मन्त्रयन्त्राणि तन्त्राण्यपि विनाशकृत् ।। ५३ ।।

व्याल सर्पादि सर्वेषां विषापहरणं परम् ।
सौवर्णे रजतेवापि भूर्जे ताम्रादिकेsपिवा ।। ५४ ।।

लिखित्वात्वर्चयेद्भक्त्या स श्रीमान्भवतिध्रुवम् ।
बहुना किमिहोक्तेन यद्यद्वाञ्छति यो नर: ।
सकल प्राप्नुयादस्य कवचस्य प्रसादत: ।। ५५ ।।

।। इति श्रीविहगेन्द्रसंहितान्तर्गतं श्रीसुदर्शनकवचं संपूर्णम् ।।



टाईप- केशव लुईटेल
मिति- २०७४-०८-०२ गते शनिबार
साभार- स्तोत्रमाला बाट ।
स्थान- अर्जुन्धारा ९ झापा घर
नेपाल












No comments:

Post a Comment