Tuesday, December 12, 2017

Sarvadev Pratah Smaranam सर्वदेव प्रातः समरणम्

                                        सर्वदेव प्रातः समरणम्


श्रीगणेश प्रातः स्मरणम् 


प्रात: स्मरामि गणनाथमनथबन्धुं ।
सिन्दूरपूरपरिशोभित गण्डयुग्मम् ।।
उद्दण्डविघ्न परिखण्डन चण्डदण्ड ।
माखण्डलादि सुरनायकवृन्द वन्द्यम् ।। १ ।।

प्रातर्नमामि चतुरानन वन्द्यमान ।
मिच्चानुकूलमखिलं च वर ददानम् ।।
तं तुन्दिलं द्विरसनाधिप यज्ञसूत्रं ।
पुत्रं विलासचतुरं शिवयो: शिवाय ।। २ ।।

प्रातर्भजाम्यभयदं खलु भक्तशोक ।
दावानलं गणविभुं वरकुञ्जरास्यम् ।।
आज्ञान कानन विनाशन हव्यवाह ।।
मुत्साह वर्धनमहं सुतमीश्वरस्य ।। ३ ।।

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।
प्रातरुत्थाय सततं प्रपठेत् प्रयत: पुमान् ।।






|| अथ सूर्य प्रातः स्मरणम् ||


प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम् ।
रुपं हि मण्डलमृचोsथ तनुर्यजूंषि ।।
सामानि यस्य किरणा: प्रभवादिहेतुं ।
ब्रह्मा हरात्मकमलक्ष्यमचिन्त्यहेतुम् ।। १ ।।

प्रातर्नमामि तरणिं तनुवाङ्मनोभि ।
र्ब्रह्मेन्द्रपूर्वकसुरैर्तनुमर्चितं च ।।
वृष्टिप्रमोचन विनिग्रहहेतुभूतं ।
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ।। २ ।।

प्रातर्भजामि सवितारमनन्तशक्तिं ।
पापौघशत्रुभयरोगहरं परं च ।।
तं सर्वलोककलनात्मककालमूर्ति ।
गोकण्ठबन्धन विमोचनमादिदेवम् ।। ३ ।।

श्लोकत्रयमिदं भानो: प्रात:काले पठेतु य: ।
सर्वव्याधिविनिर्मुक्त: परं सुखमवाप्नुयात् ।।






|| अथ देवी प्रातः स्मरणम् ||


प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां ।
सद्रत्नवन्मकर कुण्डलहार भूषाम् ।।
दिव्यायुधोर्जित सुनीलसहस्रहस्तां ।
रक्तोत्पलाभचरणां भवतीं परेशाम् ।। १ ।।

प्रातर्नमामि महिषासुर चण्डमुण्ड ।
शुम्भासुर प्रमुखदैत्य विनाशदक्षाम् ।।
ब्रह्मेन्द्ररुद्रमुनिमोहन शीललीलां ।
चण्डीं समस्तसुरमूर्तिमनेकरुपम् ।। २ ।।

प्रातर्भजामि भजतामभिलाषदात्रीं ।
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।।
संसारबन्धन विमोचन्हेतुभूतां ।
माया परां समधिगम्य परस्य विष्णो ।। ३ ।।

श्लोकत्रयमिदं देव्याश्चण्डिकाया: पठेन्नर: ।
सर्वान् कामानवाप्नोति विष्णुलोके महीयते ।।





|| अथ श्रीशिव प्रातः स्मरणम् ||


प्रात: स्मरामि भवभीतिहरं सुरेशं ।
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।।
खट्वाङ्गशूलवरदाभयहस्तमीशं ।
संसाररोगहरमौषधमद्वितीयम् ।। १ ।।

प्रातर्नमामि गिरिशं गिरिजार्द्धदेहं ।
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोsभिरामम् ।
संसाररोगहरमौषधमद्वितीयम् ।। २ ।।

प्रातर्भजामि शिवमेकमनन्तमाद्यं ।
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।।
नामादिभेदरहितं च विकारशून्यं ।
संसाररोगहरमौषधमद्वितीयम् ।। ३ ।।

प्रात: समुत्थाय शिव विचिन्त्य ।
श्लोकत्रयं येsनुदिनं पठन्ति ।।
ते दु:खजातं बहुजन्मसञ्चितं ।
हित्वा पदं यान्ति तदेव शस्मरणम् ।।


|| अथ श्रीविष्णु प्रातः स्मरणम् ||


प्रात: स्मरामि भवभीतिमहार्तिशान्त्यै ।
नारायणं गरुडवाहनमब्जनाभम् ।।
ग्राहाभिभूत वरवारणमुक्तहेतुं ।
चक्रायुधं तरुणवारिजपत्रनेत्रम् ।। १ ।।

प्रातर्नमामि मनसा वचसा च मुर्ध्ना ।
पादारविन्दयुगलं परमस्य पुस: ।।
नारायणस्य नरकार्णवतारणस्य ।
पारायण प्रवणविप्रपरायणस्य ।। २ ।।

प्रातर्भजामि भजतामभयंकरं तं ।
प्राक्सर्वजन्मकृतपापभयापहत्यै ।।
यो ग्राहवक्त्रपतितांघृगजेन्द्रघोर ।
शोकप्रणाशनकरो धृतशंखचक्र ।। ३ ।।

श्लोकत्रयमिदं पुण्यं प्रात:काले पठेन्नर:
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरि: ।।


|| अथ श्रीराम प्रातः स्मरणम् ||


प्रात: स्मरामि रघुनाथमुखारविन्दं ।
मन्दस्मितं मधुरभाषिविशालभालम् ।।
कर्णावलम्बि चलकुण्डलशोभिगण्डम् ।
कर्णान्तदीर्घनयनं नयनाभिरामम् ।। १ ।।

प्रातर्भजामि रघुनाथकरारविन्दं ।
रक्षोगणाय भयदं वरदं निजेभ्य: ।।
यद्राजसंसदि विभज्य महेशचापं ।
सीताकरग्रहणमङ्गलमाप सद्य: ।। २ ।।

प्रातर्भजामि रघुनाथपदारविन्दं ।
पद्मांकुशादिशुभरेखि सुखावहं मे ।।
योगीन्द्र मानस मधुब्रत सेव्यमानं ।
शापापहं सपदि गौतमधर्मपत्न्या: ।। ३ ।।

प्रातर्वदामि वचसा रघुनाथनाम ।
वाग्दोषहारि सकल शमलं निहन्ति ।
यत्पार्वती स्वपतिना सहसहभोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ।। ४ ।।

प्रात: श्रये श्रुतिनुतां रघुनाथमुर्तिं ।
नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।।
आमुक्त मौक्तिकविशेष विभूषणाढ्यं ।
ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ।। ५ ।।

य: श्लोकपञ्चकमिदं प्रयत: पठेद्धि ।
नित्यं प्रभातसमये पुरुष: प्रबुद्ध: ।।
श्रीरामकिंकरजनेषु स एव मुख्यो ।
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ।। ६ ।।






|| अथ श्रीकृष्ण प्रातः स्मरणम् ||


प्रात: स्मरामि वरकुण्डलशोभिगण्डं ।
शीतांशु मण्डलमुखं सितवारिजाक्षम् ।।
आताम्र कम्र मुदिताधरबिम्बजृम्भं ।
ध्यातृप्रहर्षकरहासरसं श्रीकृष्णम् ।।१ ।।

प्रातर्भजामि धृतकौस्तुभकम्बुकण्ठं ।
स्फीतात्मवक्षसि विराजितभूरिहारम् ।।
भीत स्वभक्त भयभञ्जनपाणिपद्मं ।
शातोदरार्पित जगद्भरमब्जनाभम् ।। २ ।।

प्रातर्नमामि शुभकिंकिणि मेखलाङ्गं ।
पीताम्बरं करिकरोरुमुदारजानुम् ।।
ध्याताङघृयुग्मरुचिरं जितकञ्जजात ।
वातादिदेव वरमौलिमणिं मुकुन्दम् ।। ३ ।।

श्रीकृष्ण: चरितं प्रोक्तं श्लोकत्रयमिदं सदा ।
प्रात:काले पठेन्मर्त्य: सर्वपापै: प्रमुच्यते ।। ४ ।।


|| अथ भगवत्प्रात: स्मरणम् ||


प्रात: स्मरामि फणिराजतनौ शयानां ।
नागाsमराsसुर नरादि जगन्निदानम् ।।
वेदै: सहामरगणैरुपगीयमानं ।
कान्तारकेतनवतां परमं निधानम् ।। १ ।।

प्रातर्भजामि भवसागरवारिपारं ।
देवर्षि सिद्ध निवहैर्विहितोपहारम् ।।
संदृप्त दानव कदम्ब मदापहारं ।
सौन्दर्य राशि जलराशि सुताविहारम् ।। २ ।।

प्रातर्नमामि शरदम्बर कान्तिकान्तं ।
पादारविन्द मकरन्दजुषां भवान्तम् ।।
नानावतार हृतभूमिभरं कृतान्तम् ।
पाथोजकम्बुरथ पादकरं प्रशान्तम् ।। ३ ।।

श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
य: पठेत् प्रातरुत्थाय सर्वपापै: प्रमुच्यते ।।


|| अथ परब्रह्मप्रात:स्मरणम् ||


प्रात: स्मरामि हृदि संस्फुरदात्मतत्वं ।
सच्चित्सुखं परमहंसगतिं तुरीयम् ।।
यत्स्वप्न जागर सुषुप्त्वमवैति नित्यं ।
तद्ब्रह्म निष्कलमहं न च भूतसङ्घ: ।। १ ।।

प्रातर्भजामि मनसा वचसामगम्यं ।
वाचो विभान्ति निखिला यदनुग्रहेण ।।
यं नेति नेति वचनैर्निगमा अवोचं ।
स्तं देवदेवमजमच्युतमाहुरक्र्यम् ।। २ ।।

प्रातर्नमामि तमस: परमर्कवर्णं ।
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।।
यस्मिन्निदं जगदशेषमशेषमूर्तौ ।
रज्वां भुजङ्गम इव प्रतिभासि तं वै ।। ३ ।।

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।
प्रात:काले पठेद् यस्तु स गच्छेत् परमं पदम् ।।



संग्रह कर्ता



आचार्य डा. केशव शरण लुईटेल
मिति- २०७४-०८-०५ गते मंगलबार
स्थान- अर्जुनधारा ५ पाण्डवपुर देवराज बुढाथोकी को घरमा ।




No comments:

Post a Comment