Tuesday, December 12, 2017

Pratah Stuti प्रातः स्तुतिः


प्रातः स्तुतिः 


।। अथ ऋषिस्तुति: ।।
भृगुर्वसिष्ठ: क्रतुरङ्गिराश्च ।
मनु: पुलस्त्य: पुलहश्च गौतम: ।
रैभ्यो मरीचिश्च्यवनश्च दक्ष: ।
कुर्वन्तु सर्वे मम सुप्रभातम् ।। १ ।।

सनत्कुमार: सनक: सनन्दन: ।
सनातनोsप्यासुरि पिङ्गलौ च ।।
सप्त स्वरा: सप्त रसातलानि ।
कुर्वन्तु सर्वे मम सुप्रभातम् ।। २ ।।

सप्तार्णवा: सप्त कुलाचलाश्च ।
सप्तर्षयो द्वीपवनानि सप्त ।।
भूरादि कृत्वा भुवनानि सप्त ।
कुर्वन्तु सर्वे मम सुप्रभातम् ।। ३ ।।

पृथ्वी सगन्धा सरसास्तथाप: ।
स्पर्शी च वायुर्ज्वलितं च तेज: ।।
नभ: सशब्दं महता सहैव ।
कुर्वन्तु सर्वे मम सुप्रभातम् ।। ४ ।।

इत्थं प्रभाते परमं पवित्रम् ।
पठेद् स्मरेद् वा श्रिणुयाच्च तद्वत् ।।
दु:स्वप्ननाशस्त्विह सुप्रभातम् ।
भवेच्च नित्यं भगवत्प्रसादात् ।। ५ ।।

।। अथ सप्त चिरञ्जीवि स्तुति: ।।
अश्वत्थामा बलिव्यासो हनूमांश्च विभीषण:।
कृप: परशुरामश्च सप्तैते चिरजीविन:॥ १ ।।

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम्।
जीवेद्वर्षशतं सोपि सर्वव्याधिविवर्जित।। २ ।।

।। अथ पुण्यजना: स्तुति: ।।
पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिर: ।
पुण्यश्लोको च वैदेही पुण्यश्लोको जनार्दन: ।। १ ।।

।। अथ हकारादि पञ्चदेवस्तुति: ।।
हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् ।
पञ्चकं हं स्मरेन्नित्यं घोरसंकटनाशनम् ।। १ ।।

।। अथ पञ्चदेवीस्तुति: ।।
उमा उषा च वैदेही रमा गंङ्गेति पञ्चकम् ।
प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ।। १ ।।

।। अथ पञ्चकन्यास्तुति: ।।
अहिल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा ।
पञ्चकन्या: स्मरेन्नित्यं महापातकनाशनम् ।। १ ।।

।। अथ सप्तऋषि: स्तुति: ।।
कश्यपोsत्रिभरद्वाजो विश्वामित्रोsथ गौतम: ।
जमदग्निर्वसिष्ठश्च सप्तैते ऋषय: स्मृता: ।। १ ।।

तेषां वंशानुवंशानां वेदमन्त्रस्य द्रष्टृणाम् ।
संस्मरामि सदा भक्त्या धर्ममार्गप्रदर्शकान् ।। २ ।।

।। अथ सप्तपुरीस्तुति: ।।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिका: ।। १ ।।

।। अथ राजर्षिस्तुति: ।।
कर्कोटकस्य नागस्य दमयन्ता नलस्य च ।
ऋतुपर्णस्य राजर्षे: कीर्तनम् कलिनाशनम् ।। १ ।।

।। अथ अनिरुद्धादिदेवस्तुति: ।।
अनिरुद्धं गजं ग्राहं वासुदेवं महाद्युतिम् ।
संकर्षणं महात्मानं प्रद्युम्नं च तथैव च ।। १ ।।

मत्स्यं कूर्मं च वाराहं वामनं तार्क्ष्यमेव च ।।
नारसिंहं च नागेन्द्रं सृष्टिसंहारकारकम् ।। २ ।।

विश्वरुपं हृषीकेशं गोविन्दं मधुसूदनम् ।
त्रिदशैर्वन्दितं देवं दृढ्भक्तिमनूपमम् ।। ३ ।।

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नरा: ।
सर्वपापै: प्रमुच्यन्ते स्वर्गलोकमवाप्नुयु: ।। ४ ।।

।। अथ प्रातवन्दनीय स्तुति: ।।
प्रात: काले पिता माता ज्येष्ठभ्राता तथैव च ।
आचार्या: स्थाविरश्चैव वन्दनीया दिने दिने ।। १ ।।

।। अथ पृथ्वीस्तुति: ।।
स्वर्गैकोभिरदोनिवासि पुरुषारब्याति शुद्धाध्वर ।
स्वाहाकार वषट्क्रियोत्थममृतं स्वादीय आदीयते ।।
आम्नाय प्रवणैरलङ्कृतजुषेsमुष्मै मनुष्यै शुभै ।
र्दिव्यैक्षेत्र सरित्पवित्रवपुषे देव्यै पृथिव्यै नम: ।। १ ।।

समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्ष क्षमस्व मे ।। २।।


संग्रह कर्ता 




आचार्य डा. केशव शरण लुईटेल
मिति- २०७४-०८-०६ गते बुधबार
स्थान- अर्जुनधारा ५ पाण्डवपुर देवराज बुढाथोकी को घरमा ।




No comments:

Post a Comment