Wednesday, December 13, 2017

Shri Jgannathashtakam श्रीजगन्नाथाष्टकम्

|| श्रीजगन्नाथाष्टकम् ||




अथ प्ररम्भ
कदाचित्कालिन्दी तटविपिन सङ्गीतकरवो । मुदाभीरीनारी वदन कमलास्वादु मधुप: ।।
रमाशंभु ब्रह्मा सुरपति गणेशार्चित पदो ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। १ ।।


भुजे सैव्ये वेणुं शिरसि शिखिपिच्छं कटि तटे ।
दुकूलं नेत्रान्ते सहचरि कटाक्षं विदधते ।।
सदा श्रीमद्वृन्दावन वसतिलीला परिचयो ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। २ ।।

महाम्भोधेस्तीरे कनक रुचिरे नीलशिखरे ।
वसन्प्रासादान्त: सहजबलभद्रेण बलिना ।।
सुभद्रामध्यस्थं सकल सुरसेवा वसरदो ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ३ ।।

कथापारावार: सजलजलदश्रेणि रुचिरो ।
रमावाणीरामस्फुरदमल पद्मेक्षणमुखै: ।।
सुरेन्द्रैराराध्य: श्रुतिगणशिखागीत चरितो ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ४ ।।

रथारुढो गच्छन्पथि मिलितभूदेव पटलै: ।
स्तुतिर्प्रादुर्भावं प्रतिपद मुपाकर्ण्य सदय: ।।
दयासिन्धुर्बन्धु: सकलजगतां सिंधुसुतया ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ५ ।।

परब्रह्मापीड्य: कुवलयदलोत्फुल्ल नयनो ।
निवासी नीलाद्रौ निहित चरणोsनन्तशिरसि ।।
रसानन्दो राधा सरसवपुरालिङ्गनसुखो ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ६ ।।

नवै प्रार्थ्यं राज्यं न च कनकतां भोग विभवं ।
न याचेsहं रम्यांनिखिल जनकाभ्यां वर वधूम् ।
सदा काले काले प्रमथपतिनागीत चरितो ।।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ७ ।।

हरत्वं संसारे द्रुततरमसारं सुरपते ।
हरत्वं पापानां विततिमपरां यादवपते ।।
अहो दीनानाथं निहितमचलं निश्चितपदं ।
जगन्नाथ: स्वामी नयनपथगामी भवतुमे ।। ८ ।।

।। इति श्रीजगन्नाथाष्टकम् स्तोत्रम् संपूर्णम् ।।




टाईप- केशव लुईटेल
मिति- २०७४-०८-०३ गते रविवार
अर्जुनधारा ९ झापा घरमा
साभार- स्तोत्रमाला बाट



   
   

No comments:

Post a Comment