Wednesday, December 13, 2017

Wande Shivamshankaram वन्दे शिव शङ्करम्

|| वन्दे शिव शङ्करम् ||




वन्दे देवमुमापतिं सुरगुरं वन्दे जगत्कारणं ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशांकवन्हिनयनं वन्दे मुकुन्दपृयं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। १ ।।

वन्दे सर्वजगद्विहारमतुलं वन्देsन्धकध्वंसिन्ं ।
वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।।
वन्दे नागभुजङ्गभूषणधरं वन्दे शिव चिन्मयं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंककरम् ।। २ ।।

वन्दे दिव्यमचिन्त्यमद्वयमहं वन्देsर्कदर्पापहं ।
वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।।
वन्दे सत्यमनन्तमाद्यमभयं वन्देsतिशान्ताकृतिं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवंशंकरम् ।। ३ ।।

वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकम् ।
वन्दे शैलशरासनं फणिगुणं वन्देsधितूणीरकम् ।।
वन्दे पद्मजसारथिं पुरहरं वन्दे महाभैरवं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ।। ४ ।।


वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं ।
वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।।
वन्दे भस्मकृतत्रिपुण्डजटिलं वन्देष्टमूर्त्यात्मकं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। ५ ।।

वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं ।
वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् ।।
वन्दे विप्रसुरार्चिताङ्घृकमलं वन्दे भगाक्षापहं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। ६ ।।

वन्दे मङ्गलराजतादृंनिलयं वन्दे सुराधीश्वरं ।
वन्दे शंकरमप्रमेयमतुलं वन्दे यमद्वेषिणाम् ।।
वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। ७ ।।

वन्दे हंसमतीन्दृयं स्मरहरं वन्दे विरुपेक्षणम् ।
वन्दे भूतगणेशमव्ययमहं वन्देsर्थराज्यप्रदम् ।।
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशूलायुधं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ।। ८ ।।

वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देsन्धकारापहम् ।
वन्दे फूलननान्दिभृङ्गिविनितं वन्दे सुपर्णावृतम् ।।
वन्दे शैलसुतार्धभागवपुषं वन्देsभयं त्र्यम्बकम् ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। ९ ।।

वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरं ।
वन्दे भक्तजनाश्रयामरतरुं वन्दे नताभीष्टदम् ।।
वन्दे जन्हुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरं ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिव शंकरम् ।। १० ।।

।। इति वन्दे शिव शंकरम् स्तोत्र संपूर्णम् ।।


टाईप- केशव लुईटेल
मिति- २०७४-०८-०४ सोमवार
स्थान- वैदिक संस्कार सामाग्री प्रतिष्ठान विर्तामोड झापा



No comments:

Post a Comment