Saturday, December 23, 2017

Kalasarpa Dosh Naga Stotra कालसर्प दोष नागस्तोत्र



 कालसर्प दोष निवारण विभिन्न नाग स्तोत्र




                   अथ  नागस्तुति:


           एतैत सर्पा: शिवकण्ठभूषा ।
          लोकोपकाराय भुवं वहन्त: ।।
          भूतै: समेता मणिभूषिताङ्गा: ।
          गृह्णीत पूजां परमं नमो व: ।।
          कल्याणरुपं फणिराजमग्र्यं ।
          नानाफणामण्डलराजमानम् ।।
          भक्त्यैकगम्यं जनताशरण्यं ।
‎           यजाम्यहं न: स्वकुलाभिवृद्ध्यै । ।

         
        ।।अथ सर्पसूक्त ।।

विष्णु लोके च ये सर्पा: वासुकी प्रमुखाश्च ये ।
‎ नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदश्च ।।१।।

रुद्र लोके च ये सर्पा: तक्षक: प्रमुखस्तथा
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।२।।

ब्रह्मलोकेषु ये सर्पा शेषनाग परोगमा:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।३।।

इन्द्रलोकेषु ये सर्पा: वासु‍कि प्रमुखाद्य:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।४।।

कद्रवेयश्च ये सर्पा: मातृभक्ति परायणा।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।४।।

इन्द्रलोकेषु ये सर्पा: तक्षका प्रमुखाद्य।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।५।।

सत्यलोकेषु ये सर्पा: वासुकिना च रक्षिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।६।।

मलये चैव ये सर्पा: कर्कोटक प्रमुखाद्य।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।७।।

पृथिव्यां चैव ये सर्पा: ये साकेत वासिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।८।।

सर्वग्रामेषु ये सर्पा: वसंतिषु संच्छिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।९।।

ग्रामे वा यदि वारण्ये ये सर्पप्रचरन्ति च ।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।१०।।

समुद्रतीरे ये सर्पाये सर्पा जंलवासिन:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।११।।

रसातलेषु ये सर्पा: अनन्तादि महाबला:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।१२।
   
       ।।अथ नवनाग स्तोत्रम ।।

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं
शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा
एतानि नव नामानि नागानाम च महात्मनं
सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत
      ।। इति श्री नवनागस्त्रोत्रं ।।


             ।।अथ नाग गायत्री मन्त्र ।।

ॐ नव कुलाय विध्महे विषदन्ताय धी माहि तन्नो सर्प प्रचोदयात ।।


                              वैदिक मन्त्र

   ॐ नमोस्तु सर्पेभ्योयेकेचपृथिवीमनु येsअन्तरिक्षेयेदिवितेब्भ्य: सर्पेब्भ्योनम: ।             याsइषवोयातुधानानांय्येवाव्वनस्प्पतिँरनु । येवावटेषुशेरतेतेब्भ्य: सर्पेब्भ्योनम: ।
येवा मीरोचनेदिवोयेवासूर्य्यस्यरश्मिषु । येषामप्पसुसदस्कृतन्तेब्भ्य: सर्पेब्भ्योनम: ।।



           ।। अथ ग्रह प्रत्याधिदेवता ।।

अनन्त भास्करं विद्यात् सोमं विद्यात् तु वासुकिम् ।
लोहितं तक्षकं विद्यात् बुधं कर्कोटकं स्मृतम् ।।
विद्यात् वृहस्पति पद्मं महापद्मं च भार्गवम् ।
शङ्खपालशतिं विद्यात् राहु कम्बलकं तथा ।
केतुश्च कालीयं विद्यात् इति प्रत्याधि देवता ।।

               ।। अथ ध्यानम ।।
अनन्तपद्म पत्राद्यं फणाननेकतो ज्वलम् ।
‎दिव्याम्बर धरं देवं रत्न कुण्डलमण्डितम् ।।१ ।।
‎नानारत्नपरिक्षिप्तं मुकुटं द्युतिरञ्जितम् ।
‎फणामणिसहश्रोद्यैरसंख्यै पन्नगोत्तमे ।। २ ।।
‎नाना कन्यासहस्त्रेण समन्तात् परिवारितम् ।
‎दिव्याभरण दीप्ताङ्गं दिव्यचन्दन चर्चितम् ।। ३ ।।
‎कालाग्निमिव दुर्धर्षं तेजसादित्य सन्निभम् ।
‎ब्रह्माण्डाधारभूतं त्वां यमुनातीरवासिनम् ।। ४ ।।
‎भजेsहं दोषशान्त्यैत्र पूजये कार्यसाधकम् ।
‎आगच्छ कालसर्पाख्यदोषं मम निवारय ।। ५ ।।


‎  ।। अथ कालसर्प अभिषेक मन्त्र ।।

यो सौ ब्रजधरो देव: आदित्यानां प्रभुर्मत: ।
‎सहस्त्रनयन: शक्रो राहुपीडा व्यपोहतु ।। १ ।।
‎मुखं य सर्व देवानां सप्तार्चि रमितद्युति: ।
‎कालसर्प कृतो दोष तस्य पीडां व्यपोहतु ।। २ ।।
‎य: कर्मसाक्षी लोकानां धर्मो महिष वाहन: ।
‎राहुकाल कृतां पीडा सर्व पीडा व्यपोहतु ।। ३ ।।
‎रक्षोगणाधिप: साक्षान्नीलाञ्जन समप्रभ: ।
‎खड्गहस्तोति भीमश्च ग्रहपीडां व्यपोहतु ।। ४ ।।
‎नागपाशधरोदेव: सदा मकरवाहन: ।
‎सजलाधिपतिर्देवो राहुपीडां व्यपोहतु ।। ५ ।।
‎प्राणरुपोहि लोकानां सदाकृष्ण मृगप्रिय: ।
‎कालसर्पोद्भवां पीडा ग्रहपीडां व्यपोहतु ।। ६ ।।
‎यो सौ निधिपतिर्देव: खड्गशूल गदाधर: ।
‎कालसर्पस्य कलुषं सर्वदोष व्यपोहतु ।। ७ ।।
‎यो साविन्दुधरो देव: पिनाकी वृषवाहन: ।
‎राहु केतु कृतं दोष स नाशयतु शंकर: ।। ८ ।।

‎      ।। अथ जलविसर्जनम् ।।


कालीयो नाम नागोsसौ कृष्णस्य पाद पांशुना ।
‎रक्षा तार्क्षेण सम्प्राप्त: सोsभयं हि ददातु न: ।। १ ।।
‎कालीयो नाम नागोsसौ विषरुपो भयंकर: ।
‎नारायणेन संपृष्टो सदा सं विधधातु न: ।। २ ।।
कालीयो नाम नागोsयं ज्ञातो सर्वे महाबली
अभयं प्राप्त कृष्णेन निर्भयो विचरत्यहि ।। ३ ।।
सो कालीय स्वदोषाच्च निर्भयं कुरु मां सदा ।
अनेन पूजनेनाथ प्रीतो सुखकरो भवेत् ।। ४ ।।
बलिं प्राप्य स्वकीयां हि आशिषं मे प्रयच्छतु ।
‎कालसर्पस्य दोषोsयं शान्तो भवतु सर्वदा ।। ५ ।।
तृप्तो नाग: प्रयच्छं मे धनधान्यादि सम्पद: ।
जले विहर त्वं नाग मां हि शान्तिप्रदो भव ।। ६ ।।
        

         ।। अथ नाग आवाहन ।।
            अनन्त नाग मध्यमा

 अनन्तं विप्रवर्गं च रक्त कुंकुम वर्णकम् ।
‎ सहस्त्र फण संयुक्तं तं देवं प्रणमाम्यहम् ।। १ ।।


                शेष नाग पूर्वमा

‎  विप्रवर्गं श्वेतवर्णं सहस्त्रफणसंयुतम् ।
‎ आवाहयाम्यहं देवं शेष वै विश्वरुपिणम् ।। २ ।।

          वासुकी नाग आग्नेयमा

क्षत्रिय पीतवर्णं च फणैर्सप्तशतैर्युतम् ।
‎ युक्तमतुंगकायं च वासुकी प्रणमाम्यहम् ।। ३ ।।


          तक्षक नाग दक्षिणमा

‎वैश्यवर्गं नीलवर्णं फणै: पंचशतैर्युतम् ।
‎ युक्तमुतुंग्कायं च तक्षकं प्रणमाम्यहम् ।। ४ ।।


        कर्कोटक नाग नैऋत्यमा

शूद्रवर्गं श्वेतवर्णं शतत्रयफणैर्युतम् ।
‎युक्तमुत्तुंगकायं च कर्कोटं च नमाम्यहम् ।। ५ ।।


      शंखपाल नाग पश्चिममा

शंखपालं क्षत्रीयं च पत्र सप्तशतै: फणै: ।
‎ युक्तमुत्तुंग कायं च शिरसा प्रणमाम्यहम् ।। ६ ।।

        नील नाग वायव्यमा

वैश्यवर्गं नीलवर्णं फणै: पंचशतैर्युतम् ।
‎युक्तमत्तुंगकायं च तं नीलं प्रणमाम्यहम् ।। ७ ।।

      कम्बलक नाग उत्तरमा

 कम्बलं शूद्रवर्णं च शतत्रयफणैर्युतम् ।
‎ आवाहयामि नागेशं प्रणमामि पुन: पुन: ।। ८ ।।


        महापद्म नाग इशानमा

वैश्यवर्गं नीलवर्णं पत्रं पंच शतैर्युतम् ।
‎युक्तमत्तुंग कायं च महापद्मं नमाम्यहम् ।। ९ ।।

 ‎              उत्तरमा राहु
             दक्षिणमा केतु 
पुन: इशानमा मनसा देवी को स्थापना गर्नुपर्नेछ


          संकलन-
    केशव शरण लुईटेल
    मिति-२०७४-०९-०८ शुक्रवार
  स्थान- कपन मिलनचोक काठमाडौं
                      नेपाल












No comments:

Post a Comment