Tuesday, December 12, 2017

Manggal Sslokah मङ्गल श्लोका:

अथ मङ्गल श्लोका:



लक्ष्मी यस्य परिग्रह: कमलभू: सूनुर्गरुत्मान् रथ:
पौत्रश्चन्द्रविभूषण: सुरगुरु: शेषश्च शय्यासन: ।।
ब्रह्माण्ड वरमन्दिरं सुरगणा यस्य प्रभो: सेवका: ।
स त्रैलोक्य कुटुम्ब पालनपर: कुर्वन्तु ते मङ्गलम् ।। १ ।।

ब्रह्मा वायु गिरीश शेष गरुडा देवेन्द्र कामौ गुरु ।
श्चन्द्रार्कौ वरुणाsनलौ मनु यमौ वित्तेश विघ्नेश्वरौ ।।
नासत्यौ निऋतिर्मरुद्गणयुता: पर्जन्यमित्रादय: ।
स स्त्रीका: सुरपुङ्गवा: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। २ ।।

विश्वामित्र पराशरौर्व भृगवोsगस्त्य: पुलस्त्य: क्रतु: ।
श्रीमानत्रि मरीचि कौत्स पुलहा: शक्तिर्वसिष्ठोsङ्गिरा: ।।
माण्डव्यो जमदग्नि गौतम भरद्वाजादयस्तापसा: ।
श्रीमद्विष्णु पदाब्जभक्ति निरता: कुर्वन्तु ते मङ्गलम् ।। ३ ।।

मान्धाता नहुषोsम्बरीष सगरौ राजा पृथुर्हैहय ।
श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदु: ।
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादोध्रुवा ।
मित्याद्या भुवि भूभुज: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। ४ ।।

श्रीमेरुर्हिमवाँश्च मन्दरगिरि: कैलासशैलस्तथा ।
माहेन्द्रो मलयश्च विन्ध्य निषधौ सिंहस्तथा रैवत: ।।
सह्यादृर्वर गन्धमादनगिरि मैनाक गोमान्तका ।
वित्याद्या भुवि भुभृत: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। ५ ।।

कावेली बरुणा च तोमर तथा इन्द्रावती कौशिकी ।
मर्श्याङ्गदी कनकाई काली कमला नारायणी वाग्मती ।
कोका वेत्रवती च राप्ती अरुणा कर्णाली मेची तथा ।
काली गण्डकी भेरी सेती सुजला कूर्वन्तु ते मंगलम् ।। ६ ।।

गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा ।
कृष्णा श्रीअलका च फाल्गु सरयु: भीमारथी गोमती ।।
कावेरी कपिला प्रयाग विनता वेत्रावतीत्यादयो ।
नद्य: श्रीहरिपादपङ्कजभवा: कुर्वन्तु ते मङ्गलम् ।। ७ ।।

वेदाश्चोपनिषद्गणाश्च विविधा: साङ्गा: पुराणान्विता: ।
वेदान्ता अपि मन्त्र तन्त्र सहितास्तर्क स्म्रीतिनां गणा: ।।
काव्यालङ्कृति नीतिनाटकगणा: शब्दाश्छ नानाविधा ।
श्रीविष्णोर्गुणराशि कीर्तनकरा: कुर्वन्तु ते मङ्गलम् ।। ८ ।।

आदित्यादि नवग्रहा: शुभकरा मेषादयो राशयो ।
नक्षत्राणि स योगकाश्च तिथयस्तद्देवतास्तद्गणा: ।।
मासाब्दा ऋतवस्तथैव दिवसा: सन्ध्यास्तथा रात्रय: ।
सर्वे स्थावर जङ्गमा: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। ९ ।।

गंगागोमती गोपति गणपति गोविन्द गोवर्धनो ।
गीता गोमय गोरस: गिरीधर: गंगाधरो गौतम: ।।
गायत्री गरुढधरोगरगया गम्भीर गोदावरी ।
गन्धर्वो ग्रहगोप गोकुलपते कुर्वन्तु ते मङ्गलम् ।। १० ।।

लक्ष्मी: कौस्तुभपारिजातकसुरा धन्वन्तरी चन्द्रमा ।
धेनु: कामदुघा सुरेश्वरगजो रम्भा च देवाङ्गना ।।
अश्व: सप्तमुखो विषं हरिधनु: शंखोsमृतं चाम्बुदे ।
रत्नानीति चतुर्दशं प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। ११ ।।

इत्येतद्वर मङ्गलाशनमिदं श्रीवादिराजेश्वरै ।
र्व्याख्यातं जगतामभीष्टफलदं सर्वाsशुभ ध्वंसनम् ।।
माङ्गल्यादि शुभकृयासु सततं सन्ध्यासु वा य: पठेद् ।
धर्मार्थादि समस्त वाञ्छितफलं प्राप्नोत्यसौ मानव: ।। १२ ।।


संग्रह कर्ता




संग्रह तथा नेपाली नदि श्लोक रचना
आचार्य डा. केशव शरण लुईटेल
मिति- २०७४-०८-०५ गते मंगलबार
स्थान- अर्जुनधारा ५ पाण्डवपुर देवराज बुढाथोकी को घरमा ।


No comments:

Post a Comment