Tuesday, December 12, 2017

Knakadhara Laxmistawarajh कनकधाराश्रीलक्ष्मीस्तवराज:



कनकधाराश्रीलक्ष्मीस्तवराज:




श्रीमान्वेङ्कटनाथार्यो: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।।

ईशानां जगतोsस्य वेंङ्कटपतेर्विष्णो: परां प्रेयसीं ।
तद्वक्ष:स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।।
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं ।
वात्सल्यादि गुणोज्वलां भगवती वन्दे जगत्मातरम् ।। १ ।।

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां ।
वक्ष: पीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या ।।
प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां ।
प्रज्ञानां श्रेयमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ।। २ ।।

आविर्भाव: कलशजलधावध्वरे वापि यस्या: ।
स्थानं यस्या: सरसिजवनं विष्णुवक्ष: स्थल वा ।।
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा ।
स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ।। ३ ।।

स्तोतव्यस्त्वं दिशति भवती देहिभि: स्तूयमाना ।
तामेव त्वामनितरगति: स्तोतुमाशंसमान: ।।
सिद्धारम्भ: सकलभुवनश्लाघनीयो भवेयं ।
सेवापेक्षा तब चरणयो: श्रेयसे कस्य न स्यात् ।। ४ ।।

यत्संकल्पाद्भवति कमले यत्र देहिन्यमीषां ।
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानम् ।।
तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ ।
पूर्णं तेज: स्फुरति भवतीपादलाक्षारसाङ्कम् ।। ५ ।।

निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं ।
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां ।
संपद्यन्ते विहरणविधौ यस्य शय्याविशेषा: ।। ६ ।।

उद्देश्यत्वं जननि भजतोरुज्झितोपाधिगन्धं ।
प्रत्युग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो ।
नावच्छेदं भजति महिमा नर्तयन्मानसं न: ।। ७ ।।

पश्यन्तीषु श्रुतिषु परित: सुखदं सूरिबृन्देन सार्धं ।
मध्येकृत्यं त्रिगुणफलकं निर्मितस्थानभेदम् ।।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ ।
ब्रह्मेशाद्या दधति युवयोरक्षशार प्रचारम् ।। ८ ।।

अस्येशाना त्वमसि जगत: संश्रयन्ती मुकुन्दं ।
लक्ष्मी: पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो ।
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ।। ९ ।।

त्वामेवाहु: कतिचिदपरे त्वत्पृयं लोकनाथं ।
कि तैरन्त: कलहमलिनै: किंचिदुत्तीर्य मग्नै: ।।
त्वत्संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतिनां ।
भावारुढौ भगवति युवां दम्पती दैवतं न: ।। १० ।।

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णो ।
राचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् ।।
प्रादुर्भावैरपि समतनु: प्राध्वमन्वीयसे तब ।
दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गै: ।। ११ ।।

धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या ।
तन्वी तुङ्गस्तनभरनता तप्तजम्बूनदाभा ।।
यस्यां गच्छ्न्त्युदयविलयैनित्यमानन्दसिन्धा ।
विच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ।। १२ ।।

आसंसारं विततमखिलं वाङ्मयं यद्विभूति ।
र्यद्भ्रू भङ्गात्कुसुमधनुष: किङ्करो मेरुधन्वा ।।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्र: ।
पद्मेतासां परिणतिरसौ भावलेशैस्त्वदीयै: ।। १३ ।।

अग्रे भर्तु: सरसिजमये भद्रपीठे निषण्णा ।
मम्भोराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासारस्थगितभुवनै: पुष्कलावर्तकाद्यै: ।
क्लिप्तारम्भा: कनककलशैरभ्यषिञ्चन् गजेन्द्रा: ।। १४ ।।

आलोक्य त्वाममृतसहजे विष्णुवक्ष: स्थलस्थां ।
शापाक्रान्ता: शरणमगमन्सावरोधा: सुरेन्द्रा: ।।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्ष्यै: ।
सर्वाकारस्थिरसमुदयां सम्पदं निर्विशन्ति ।। १५ ।।

आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहै ।
रम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गै: ।।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया ।
तस्यां तस्यामहमहमिकां तन्वते सम्पदोघा: ।। १६ ।।

योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं ।
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।।
तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा ।
धारानिर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ।। १७ ।।

श्रेयस्कामा: कमलनिलये चित्रमाम्नायवाचां ।
चूडापीडं तव पदयुगं चेतसा धारयन्त: ।।
छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वा: ।
श्लाघाशब्दश्रवणमुदिता: स्रग्विण: संचरन्ति ।। १८ ।।

उरीकर्तुं कुशलमखिलं जेतुमादीनरातीन् ।
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।।
अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखा ।
मालम्बन्ते विमलमनसो विष्णुकान्ते दयां ते ।। १९ ।।

जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे ।
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।।
प्रीत्यै विष्णोस्तव च कृतिन: प्रीतिमन्तो भजन्ते ।
वेलाभङ्गप्रशमनफलं वैदिक धर्मसेतुम् ।। २० ।।

सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते ।
सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् ।।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीर ।
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्या: ।। २१ ।।

सानुप्रासप्रकटितदय: सान्द्रवात्सल्यदिग्धै ।
रम्बं स्निग्धैरमृतलहरीलब्धसद्ब्रह्मचर्यै: ।।
धर्मे तापत्रयविरचिते गाढतप्तं क्षणं माम् ।
किञ्चन्यग्लपितमनघैरार्द्रयेथा: कटाक्षै: ।। २२ ।।

सम्पद्यन्ते भवभयतमीभानवस्त्वत्प्रसादा ।
द्भावा: सर्वे भगवती हरौ भक्तिमुद्वेलयन्त: ।।
याचे कि त्वामहमिह यत: शीतलोदारशीलां ।
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ।। २३ ।।

माता देवि त्वमसि भगवान्वासुदेव: पिता मे ।
जात: सोsहं जननि युवयोरेकलक्ष्यं दयाया: ।।
दत्तो युष्मत्परिजततया देशिकैरप्यतस्त्वं ।
कि ते भूय: प्रियमिति किल स्मेरवक्त्रा विभासी ।। २४ ।।

कल्याणानामविकलनिधि: कापि कारुण्यसीमा ।
नित्यामोदा निगमवचसां मौलिमन्दारमाला ।।
सम्पद्दिव्या मधुविजयिन: संनिधत्तां सदा में ।
सैषा देवी सकलभुवनप्रार्थना कामधेनु: ।। २५ ।।

उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात् ।
कलुकलुषनिवृत्यै कल्पमानं प्रजानाम् ।।
सरसिजनिलयाया: स्तोत्रमेतत्पठन्त: ।
सकलकुशलसीमा: सार्वभौमा भवन्ति ।। २६ ।।

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेंकटेशाय वेदान्तगुरवे नम: ।। २७ ।।
कनकधाराश्रीस्तवराज: सम्पूर्णम्

संग्रह



केशव शरण लुईटेल
मिति- २०७४-०७-२९ गते बुधबार
हजुरामा स्व. श्रीमती यशोदा लुईटेल को आठौ वार्षिक श्राद्ध तिथिमा ।
स्थान- अर्जुन्धारा ९ झापा घरमा ।

No comments:

Post a Comment